Book Title: Abhinav Hem Laghu Prakriya Part 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Abhinav Shrut Prakashan
View full book text
________________
जुषावहै
लज्जै
जुजुषे
२१.
અભિનવ લઘુપ્રક્રિયા 1470 ओलस्जै [ लज्ज् ] ब्रीडे. शरमायुः । स. जुषेत जुषेयाताम् जुषरेन् लज्जते लज्जेते लज्जन्ते
जुषेथाः
जुषेयाथाम् जुषेश्वम् लज्जसे लज्जेथे
जुषेमहि । लज्जवे
जुषेय जुषेवहि लज्ने लज्मावहे
जुषताम् लज्जामहे ।
जुषेताम् जुषन्ताम्
जुषस्व जुषेथाम् जुषश्वम् लज्जेत लज्जेताम् लज्जेरन्
जुषामहै। लज्जेथाः लज्जेयाथाम् लज्जेध्वम् लज्जेय लज्जेवहि
अजुषन्त लज्जेमहि ।
अजुषत अजुषेताम्
अजुषथाः अजुषेथाम् अजुणध्वम् लज्जताम् लज्जेताम् लज्जन्ताम्
अजुषे अजुगावहि अजुणामहि । लज्जस्व लज्जेथाम् लज्जध्वम्
अजोषिष्ट अजोषिपाताम् अजोषिषत लज्जावहै लज्जामहै।
अजोषिष्ठाः अजोषिषाथाम् अजोषिड्दवम्-श्वम् अलज्जत अलज्जेताम् अलज्जन्त
अजोषिषि अजोषिष्वहिं अजोषिष्महि । अलज्जथा: अलज्जेथाम् अलज्जध्वम्
जुजुषाते जुजुषिरे अलज्जे अलज्जावहि अलज्जामहि ।
जुजुणिते जुजुषाये
जुजुषिध्वे अ. अलज्जिष्ट अलजिघाताम् अलज्जिषत
जुजुषे जुजुषिवहे जुजुषिमहे । अलज्जष्ठाः अलज्जियाथाम् अलज्जिइत्रम्-ध्वम् | आ. जाणिष्टि
जोषिषीयास्ताम् जोषिषीरनु अलज्जिणि अलज्जवहि अल जमहि ।
जोषिषीष्ठाः जोषिषीयास्थाम् जोगिषीध्वम्
जोषिषीमहि जोषिषीय
जोषिषीमहि । ललज्जे ललज्जाते ललज्जिरे ललज्जिषे ललज्जाथे ललज्जिवे
जोषिता जोषितारो जोषितारः ललज्जे ललज्जिवहे ललज्जिमहे ।
जोणितासे जोषितासाथे जोगिताध्वे
जोर्शितास्वहे जोणिताहे
जोणितास्महे । आ. लज्जिगीष्ट लज्जिणीयास्ताम् लज्जितीरन्
जोगिथ्यते जोणि येते जोषि यन्ते लजिगीष्ठाः लजिभीयास्थाम् लजिगीध्वम्
जोषिष्यध्वे लज्जिशीय लजिनीवहि
जमिथ्यसे जोणियेथे लजिधीमहि ।
जोषिश्ये जोषियावहे जोषि यामहे । श्व. लजिता लजिज्ञारी लजितारः
अजोणिज्यत अजोषिध्येताम् अजोषिष्यन्त लजितासे लज्जितासाथे लज्जिताध्वे
अजोषिष्यथा: अजोषिष्येथाम् अजोषिष्यध्वम् । लजिताहे लजितास्वहे लजितास्महे: ।
अजोषिष्ये अजोषिव्यावहि अजोषिष्यामहि । भ. लजिज़म्यते लज्जियेते लजिष्यन्ते लज्जिष्यसे लज्जियेथे लज्जिष्यध्वे
अथ रुघादयः नविकरणा वर्णक्रमेण प्रदान्तेलज्जिष्ये लज्जियावहि लज्जियामहि ।
1473 रुपी [रु ] आवरणे. आवरणं व्यापित्वम्,
पित्त्वं रुधादित्वज्ञापनार्थम् . व्यापार यु. कि अलज्जियत अलज्जिष्येताम अलज्जिष्यन्त
व. रुणद्धि रुन्धः/रुन्दः रुन्धति अलज्जियथाः अलज्जियेथाम् अलज्जियध्वम्
रुणत्सि अलज्जिये अल जल्यावहि अलज्जियामहि ।
रुणमि रुन्ध्वः रुन्ध्मः ।
रुन्ध्याताम् 1472 जुषैते [जु] प्रीति-सेवनयोः प्रेम व स. सन्ध्यात्
रुन्ध्याः रुन्ध्यातम् रुन्ध्यात सेवा १२वी.
रुन्ध्याव
रुन्ध्याम । जुषते जुषेते
रुणझु/रुन्द्वात् रुन्ताम्
रुन्धन्तु रुन्दि/ , रुन्द्धम् जुषामहे । रुगधानि रुणधाव
रुणधाम ।
रुन्ध्याम्
जुषन्ते जुषप्वे
जुषसे
जुषेथे
जुषावहे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310