Book Title: Abhinav Hem Laghu Prakriya Part 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Abhinav Shrut Prakashan

View full book text
Previous | Next

Page 271
________________ ૨૫૬ क्रि. अगरिष्यत् अगरिष्य: अगरिष्यः स. गलिष्यति गलिष्यत: गलिष्यसि गलिष्यथः गलिष्यामि गलिष्यावः તા गलींष्यति गलीष्यसि गलीष्यामि भ अगरीयत् अगरीयताम् अगरीष्य: अमरीष्यम् अगयित् या लिय: अगलिम् अगली पताम् अगलीष्यत् अगलीष्य: अगली पतम् अगलीयम् अग ठीध्याव 1341 ओत्रस्वौर [श्व ] छेदने ६. वृश्वतः वृश्वथः वुश्वावः वृश्वेताम् वृश्चतम् वृश्च वृश्चति वृश्वसि वृश्वामि वृश्चेत् वृश्वः चेम् वृश्व / वृश्चात् वृन वृश्वानि अनुश्चत् अनुश्चः अवृश्चम् गलीष्यतः गलीष्यथः गलीध्याव: "" अब्रवीत् अची: अगरिष्यताम् अम् अगरिष्याव Jain Education International अयम् अगरण्याव वृश्चनाम् वृश्चम वृश्वाव गलिष्यन्ति गलिष्यथ गलिष्यामः । अगलिष्यताम् अगविष्यन् अगलिष्यतम् अगलिश्यत अगलियाव अग लियाम । अत्रविष्टम् भवश्विषम् अत्रविष्व गलिष्यन्ति गलीभ्यथ गली नामः । अवाक्षीत् अत्राष्टाम् यत्राक्षीः अवाष्टम् अवाक्षम् भवाश्व अगरियन् अगरष्यित अगरिष्याम | अगष्यन् अगरीपत अगरीष्याम । भगवन् अगलीयत अगलीपाम । छे. वृश्चन्ति वृश्वथ वृश्चामः । वृश्वः वृ वृश्चन । अश्वम् अनुश्चन् अवृश्चतम् अवृश्चत अनुश्चात्र वृश्वन्तु वृश्चत वृश्चाम | वृश्चाम | अष्टिम् अत्रचिषुः अवशिष्ट अश्चिम | अवाक्षुः अवाष्ट अवाक्ष्म । प. भा. वृश्च्यात् वृश्च्याः वृव्यासम् व. भ. क्रि. व. वत्र* च वत्रश्चिथ वव्रश्च म. प. वश्विता वश्वितासि व श्वस्मि व्रष्टा ब्रष्टासि व्रष्टास्मि व्रश्चियति व चयसि वश्चियामि वक्ष्यति ब्रक्ष्यसि वक्ष्यामि अवक्ष्यत् अवक्ष्यः अवश्यम् अविष्यत् अश्वियः भश्वयम् पृच्छति पृच्छ से पृच्छामि पृच्छे पृच्छेः पृच्छेयम् वत्र चतुः अपृच्छन् अपृच्छ: अपृच्छ वत्र' चथुः वत्र चव For Private & Personal Use Only वृश्व्यास्ताम् वृव्यास्तम् वृव्यास्व वश्वितारो वश्वितास्थः त्रश्वितास्त्रः व्रष्टारौ वष्टास्थ: वष्टास्वः ब्रश्चियतः अवक्ष्यताम् अक्ष्यन् अत्रयतम् अवक्ष्यत अत्रक्ष्यान अवक्ष्याम | अश्विताम् अत्र चयनू अश्वत अवशिष्याव अविष्याम । 1347 प्रछतू [ प्रच्छू ] ज्ञीप्सायाम्, ज्ञी पा- जिज्ञासा ज्ञासा ४२वी. चष्यथः वश्वियावः वक्ष्यतः ब्रक्ष्यथः ब्रह्मावः पृच्छ / पृच्छत् पृच्छाम् पृच्छ / पृच्छत् पृच्छतम् पृच्छानि पृच्छाव અભિનવ લધુપ્રક્રિયા वत्र श्चुः वव्रश्च वत्रश्चिम | पृच्छतः पृच्छवः पृच्छावः पृच्छेताम पृच्छेतम् पृच्छेत्र वृश्व्यासुः वृव्यास्त वृव्यास्म । अपृच्छताम् अपृच्छतम् अपृच्छाव वश्वितार : वश्चितास्थ वश्वितास्मः । व्रष्टारः व्रष्टास्थ वष्टास्मः प्रविष्यन्ति वा वष्यथ चपामः । वक्ष्यन्ति ब्रक्ष्यथ वक्ष्यामः । पृच्छन्ति पृच्छथ पृच्छामः । पृच्छेयुः पृच्छेत पृच्छेम | पृच्छन्तु पृच्छत पृच्छाम । अष्टच्छन् अपृच्छन अष्टच्छाम । 7 1 www.jainelibrary.org

Loading...

Page Navigation
1 ... 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310