Book Title: Abhinav Hem Laghu Prakriya Part 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Abhinav Shrut Prakashan
View full book text
________________
ધાતુ રૂપાવલી
अ. अजक्षीत्
अजक्षी:
अजक्षिषम्
प.
आ
श्व.
भ.
स.
प.
जजक्ष
जजक्षिथ
जजच
क्रि. अजक्षिष्पत्
अजक्षिष्यः
अजयम्
ह्य
जक्ष्यात्
जक्ष्याः
अ.
जक्ष्यासम्
जक्षिता
जक्षिता सि
जक्षितास्मि
जक्षिष्यति
जक्षिष्यसि
जक्षिष्यामि
दरिद्रियात्
दरिद्रिया: दरियाम्
अजक्षिष्टाम्
अजक्षिष्टम्
अक्षिष्व
जजक्षतुः
जजक्षथुः
जजचिव
Jain Education International
जक्ष्यास्ताम्
जक्ष्यास्तम्
जक्ष्याव
जक्षितारौ
जक्षितास्थः
जक्षितास्वः
"
जक्षिष्यतः
जक्षिष्यथः
जक्षिष्यावः
1092 दरिद्रा [ दरिद्रा] दुर्गतौं - हरिद्र थपु.
व.
दरिद्राति
दरिद्रासि
दरिद्राभि
दरिद्रितः
दरिद्रिथ:
दरिद्रिवः
दरिद्रयाताम्
दरिद्रयातम्
दरिद्रियाव
दरिद्रातु / दरिद्रतान्
दरिद्रिताम्
दरिद्रेहि / दरिद्रितम्
दद्राणि
दरिद्रात्र
अदरिद्रान्
अदरिद्राः
अदरिद्राम्
अजक्षिषुः
अजक्षिष्ट
अजक्षिष्म ।
जजक्षुः
जजक्ष
जजक्षिम ।
अजक्षिष्यताम् अजक्षिष्यन्
अजक्षिष्यतम्
अजक्षिष्यत
अक्षिण्याव अजक्षिष्याम |
जक्ष्यासुः
जक्ष्यास्त
जक्ष्यास्म ।
अदरिद्रिताम् अदरिद्रतम्
जक्षितार:
जक्षितास्थ
जक्षितास्मः ।
जक्षिष्यन्ति
जक्षिष्यथ
जक्षिष्यामः ।
दरिद्रितु
दरिद्रित
दरिद्राम |
अदरिद्रु:
अदरिद्रित
अदरिद्रीत्
अदरिद्री:
अदरिद्रिव अदरिद्रिम | अदरिद्रिष्टाम् अदरिद्रिषु: अदरिद्रिष्टम् अदरिद्रिष्ट अदरिद्रिम् अदरिदिन अदरिद्रिष्म । अदरिद्रासीत् अदरिद्रासिष्टाम् अदरिद्रासिषुः अदरिद्रासी : अदरिद्रासिष्टम् अदरिद्रासिष्ट अदरिद्रासिषम् अदरिद्रासिव अदरिद्रासिष्म ।
दरिद्रति
दरिद्रिथ
दरिद्रिमः ।
दरिद्रियुः
दरिद्रियात
दरिद्रियाम ।
प.
ददौ
दरिद्रिथ
दो
आ. दरिद्र्यात्
दरिद्र्याः
श्व.
भ
क्रि.
स.
प.
घ.
अ.
दरिद्राञ्चकार
दरिद्राञ्चक
दरिद्रञ्चतु दरिद्राञ्चक्रुः दरिद्राञ्चक्रथुः दरिद्राञ्चक्र दरिखिाञ्चकार / चकर, दरिद्राञ्चकृत्र दरिद्राञ्चक्रम
प.
दरियासम्
दरियास्व
दरिद्रता
दरिद्रनगरौ
दरिद्रिनासि
दरिद्रितास्थः
दरिद्रतास्मि दरिद्रतास्वः
दरिद्रिष्यति
दरिद्रिष्यतः
दरिद्रिष्यसि
दरिद्रिष्यामि
जागृयान्
जागृया:
1093 जागृक् [ जागृ ] निद्राक्षये - भगवु. जागति
व.
जाग्रति
जागर्षि
जागृथ
जागर्मि
जागृमः
दरिद्राम्बभूव । दरिद्रामास ।
ददरिद्रतुः
ददरिद्रः
ददरिद्र
दरिद्र ।
दरिद्र्यासुः
दरिद्र्यास्त
दरिद्र्यास्म ।
दरिद्रितार:
ददथुः
दरिद्रित्र
दरिद्र्यास्ताम्
दरिद्र्यास्तम्
17
अजागरम्
अजागरीन्
अजागरी:
अजागरिषम्
For Private & Personal Use Only
दरिद्रिष्यथः
दरिद्रिष्यावः
अदरिद्रिष्यताम् अदरिद्रिष्यन्
अदरिद्रष्यत् अदरिद्रिष्यः
अदरिद्रिष्यतम् अदरिद्रिष्यत
अदरिद्विष्यम् अरिद्रिष्याव अदरिद्रिष्याम |
जागृपाम्
जागृयान
जागर्तु / जागृतात् जागृताम् जागृहि / जागृतम् जागराणि जागराव
अजागः
अजाग:
जागृतः
जागृथः
जागृव:
२०१
जागृयाताम्
जागृयातम्
दरिद्रितास्थ
दरिद्रितास्मः ।
जाग्रतु
जागृत
जागराम ।
अजागरुः
अजागृत
अजागृम ।
अजागरिषुः
अजारिष्ट
अजागरिष्म ।
जजागार
जजागरतुः
जजागरुः
जजागर
जजागरिथ जजागरथुः जजागार/ जजागर जजागरिव जागराञ्चकार । जागरामास । जागराम्बभूव ।
जजागरिम |
अजागृताम्
अजागृतम्
दरिद्रिष्यन्ति
दरिद्रिष्यथ
दरिद्रिष्यामः ।
अजागूव
अजागरिष्टाम्
अजागरिष्टम्
अजागरिष्व
जागृयुः
जागृयात
जागृयाम ।
www.jainelibrary.org

Page Navigation
1 ... 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310