Book Title: Abhinav Hem Laghu Prakriya Part 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Abhinav Shrut Prakashan

View full book text
Previous | Next

Page 223
________________ २०८ અભિનવ લઘુપ્રક્રિયા बसे क्रि. ऐशिष्यत ऐशिष्येताम् ऐशिष्यन्त ऐशिष्यथाः ऐशिष्येथाम् ऐशिष्यध्वम् ऐशिष्ये ऐशिष्यावहि ऐशिष्यामहि । 1117 वसिक् [वस् ] आच्छादने. . व. वस्ते वसाते वसते वस्से वसाथे वध्वे-ध्वे वस्वहे घरमहे । स. वसीत वसीयाताम् वसीरन् वसीथा: वसीयायाम् वसीध्वम् वसीय वसीवहि वसीमहि । वस्ताम् वसाताम् वसताम् वस्व वसाथाम् वयम्-ध्वम् वस वसावहै वसामहै । अवस्त अवसाताम् अवसत अवस्थाः अवसाथाम् अवद्ध्वम्-ध्वम् अवसि अवस्वहि अवस्महि । अवसिष्ट अवसिषाताम् अवसिषत अवसिष्ठाः अवसिषाथाम् अवसिद्ध्वम्-ध्वम् अवसिषि अवसिस्वहि अवसिस्महि । ववसे ववसाते क्वसिरे ववसिषे ववसाथे ववसिध्वे वयसे ववसिवहे ववसिमहे । आ वसिषीष्ट वसिषीयास्ताम् वसिषीरन् वसिषीष्टाः वसिषीयास्थाम् वसिषीध्वम् वसिषीय वसिषीवहि बसिपीमहि । वसिना वसितारौ वसितारः वसितासे वसितासाधे वसताध्वे वसिताहे वसितास्वहे वसितास्महे । वसिष्यते वसिष्येते वसिष्यन्ते वसिष्यसे वसिष्येथे वसिष्यध्वे वसिष्ये वसिष्यावहे वसिष्यामहे । क्रि. अवसिष्यत अवम्वेिताम् अवसिष्यन्त अवसिष्यथाः अवसिष्येथाम् अवसिध्यध्वम् अवसिष्ये अवसिष्यावहि अवसिष्यामहि । 1122 चक्षिक [चक्ष ] व्यक्तायांवाचि.२५ोसj आड् पूर्वस्य - व अचष्टे आचक्षात आचाते आचक्षे __ आचक्षाथे आचड्ढ़वे आवक्षे आचक्ष्वहे आचक्ष्महे । आचक्षीत आचक्षीयाताम् आचक्षीरन् आचक्षीथाः आचक्षीयाथाम् आचक्षीध्वम् आचक्षीय आचक्षीवहि आचक्षीमहि । आचष्टाम् आचक्षाताम् आचक्षताम् आचक्ष्य आचक्षाथाम् आचद्भवम् आचौ आचक्षावहै आचक्षामहै । आचष्ट आचक्षानाम् आवक्षत आचाठाः आचक्षाथाम आचड्दवम् आचक्षि आचश्वहि आचक्ष्महि । आयशासीन् आक्शासिटाम् आशासिषुः आक्दासी: आक्शाविष्टम् आक्शासिष्ट आक्शासि पम् आक्शासिब आवशासिम आख्शासीत् आख्शासिष्टाम् आख्शासिपुः आख्शासी: आख्शासिष्टम् आख्शासिष्ट आख्शासिषम् आख्शासिष्व आख्शासिष्म । आख्यत् आख्यताम् आख्यन् आख्य: आख्यतम् आख्यत आख्यम् आख्याव आख्याम। अ. आक्शास्त आक्शासाताम् आक्शासत आशास्थाः आवशासाथाम् आक्शाद्ध्वम्-ध्वम् आक्शासि आक्शास्वहि आवशास्महि । आख्शास्त आख्शास्ताम् शख्शासत आशास्था: आशास्थाम आख्शाद्ध्वम्-ध्वमू आख्शासि आख्शास्वहि आख्शास्महि । आख्यत आख्येताम् आख्यन्त आख्यथाः आख्पेथाम् आख्यध्वम् आख्ये आख्यावहिं आख्यामहि । आचक्शौ आचक्शतु: आचनः आचक्शिथ/आचक्शाथ, आचक्शथुः आचक्श आचशी आचकिशव आचक्शिम । आचख्शौ आचख्श तुः आचख्शुः आचखिशथ/आचख्शाथ, आचख्शयुःआचख्शत आचख्शशौ आचख्शिव आचरिशम । आचशे आचक्शाते आचक्शिरे आचविशषे आचशाथे आचक्शिवे आचत्रशे आचक्शिवहे आचक्शिमहे। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310