Book Title: Abhinav Hem Laghu Prakriya Part 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Abhinav Shrut Prakashan

View full book text
Previous | Next

Page 258
________________ ધાતુ પાવલી २४३ स्तरी श्व. स्तर्ता स्तारः भ. - स्तर्तासे स्त माथे स्तावे स्ततहि स्तस्विहे स्तस्मिहे । भ. स्तरिष्यते स्तरिष्येते स्तरिष्यन्ते स्तरिष्यसे स्तरिष्येथे स्तरिष्यत्वे स्तरिष्ये स्तरिष्यावहे स्तरिष्यामहे । अस्तरिष्यत अस्तरिष्येताम अस्तरिष्यन्त | क्रि. अस्तरिष्यथाः अस्तरिष्येथाम अस्तरिष्यध्वम् अस्तरिष्ये अस्तरिष्यावहि अस्तरिष्यामहि । वरिष्यति वरिष्यसि वरिष्यामि वरीष्यति वरीष्यसि वरीष्यामि अवरिष्यत् अवरिष्धः अवरिष्यम् वरिष्यतः वरिष्यथ: वरिष्याव: वरीष्यतः वरीष्यथ: वरीष्यावः अवरिष्यताम् अवरिष्यतम् अवरिष्याव वरिष्यन्ति वरिष्यथ वरिष्यामः । वरीष्यन्ति वरीष्यथ वरीष्यामः । अवरिष्यन् अवरिष्यत अवरिष्याम । अपरीष्यत् अवरीष्य: अपरीष्यम् अवरीष्यताम् अवरीष्यतम् अगरीष्यान अवरीष्यन् अवरीष्यत अगरीष्याम । . वृण्वन्ति वृणुथ वृणुमा-म । वृणुयुः वुणुयात वृणुयाम । वृण्माते वृणुते वृणुषे वृण्माथे वृण्ठाते वृणुध्वे वृणमहे/महे। वृण्वे वृणबहे/हे वृण्वन्तु वृणुत वृणवाम । वृण्वीत वृश्वीथाः वृण्वीय वृण्वीयाताम् वृण्वीयाथाम् वृण्वीवहि वृण्वीरन् वृण्वीयम् वृण्वीमहि । वृण्वाताम् वृण्णाथाम् वृणवान वृण्वताम् वृणधान् वृणगामहै। 1294 वृगट् [वृ] वरणे. स्वी व. वृणोति वृणुतः वृणोषि वृणुथः वृणोमि वृणुव -ण्वः स. वृणु पात् वृणुयाताम् वृणुगः वृणुयातम् वृणुयाम् वृणुयाव वृणोतु वृणुतात् वृणुताम् वृणु , वृणुतम् वृणवानि वृणवाव अवृणोत् अवृणुताम् अवृणोः अवृणुतम् अवृणवम् अवृणुव-व अवारीत् अवारिष्टाम् अवारीः अवारिष्टम् अवारित्रम् अवारिश्व ववार वव्रतुः ववरिथ वव्रथुः क्वार/ववर ववव आ. ब्रियात् ब्रियास्ताम् व्रियाः ब्रियास्तम् ब्रियासम् ब्रियास्व श्व. वरिता वरितारौ वरितासि वरितास्थः वरितास्मि वरितास्वः गरीता परीतारौ गरीतासि गरीतास्थः बरीतास्मि गरीतास्वः अवृण्वन् अवृणुत अवृणुम-म । अवारिषुः अवारिष्ट अवारिम । वत्रः वृणुताम् वृणुध्व वृणनै अवृणुत अवृणुथाः अवृण्वि अवृण्वाताम् अवृण्वत अवृण्वाथाम् अवृणध्वम् अवृणुवहिण्वहि अवृणमहिण्महि । ववृम । त्रियासुः ब्रियास्त ब्रियास्म । वरितारः वरितास्थ वरितास्मः । गरीतारः गरीतास्थ बरीतास्मः । अवृत अवृषाताम् अवृषत अवृथाः अवृषाथाम् अवृड्दवम्-दवम् अवृषि अवृष्वहि अवृष्महि । अवरिष्ट अवरिषाताम् अवरिषत अवरिठा: अवरिषाथाम् अवश्विम्-दव-ध्वम् अवरिधि अवरिष्वहि अवरिष्महि । अवरीष्ट अवरीषाताम् अवरीषत अवरीष्ठाः अवरीषाधाम् अवरीढ़वम्-दव-ध्वम् अवरीष अवरीष्वहि अवरीष्महि । वा वनाते वविरे क्ने वव्राथे ववृद्धवे ववृषे ववृवहे ववृमहे। प. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310