Book Title: Abhinav Hem Laghu Prakriya Part 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Abhinav Shrut Prakashan

View full book text
Previous | Next

Page 261
________________ २४६ अश्नुते अनुषे અભિનવ લઘુપ્રક્રિયા भ. आप्थति आपत्थतः आप्स्यन्ति अशिता अशितारौ अशितारः आप्स्यसि आप्स्यथ: आपथथ अशितासे अशितासाथे अशिताध्वे आपच्यामि आप्स्याव: आप्स्यामः । अशिलाहे अशितास्वहे अशितास्महे । आध्यत् आप्स्यताम् आप्स्यन् अशिष्यते अशिष्येते अशिष्यन्ते आपयः आप्स्य तम् आप्स्यत अशिष्यसे अशिष्येथे अशिष्यध्वे आप्स्यम् आप्स्याय आप्प्याम । अशिष्ये अशिष्यावहे अशिष्यामहे । 1314 अशौटि [ अशू J व्याप्ती, संघातेऽप्यन्ये अक्ष्यते अक्ष्येते अक्ष्यन्ते व्यापीन . अक्ष्यसे अक्ष्येथे अक्ष्यध्वे अश्नु बाते अश्नुते अक्ष्ये अक्ष्यावहे अदामहे । अनुनाथे अश्नुध्वे आशिष्यन आशिष्येताम् आशिष्यन्त अश्नुवे अनुवहे अनुमहे। आशिष्यथाः आशिष्येथाम् आशिष्यध्वम् अनुवीत अनुवीयाताम् अनुवीरन् आशिष्ये आशिष्यावहि आशिष्यामहि । ... अश्नुवीथाः अनुवीयाथाम् अनुवीयम् आक्ष्यत आक्ष्यताम् आक्ष्यन्त अनुवीय अनुवीवहि अधीमहि । आक्ष्यथाः अथाम् आदि ध्वम् आक्ष्ये आदावहि अदयामहि । अम् अश्नुवाना प्रस्ता अनुष्व अनुवाथाम् अनुध्वम् अथ तुहादयस्तितो वर्णकमेग प्रदश्योन्ते अनौ अश्नवावहै अनवामहै । 1315 तुदीन् [तुद् ] व्यथने. पीडा रवी.. आश्नुवाताम् व. आश्नुत आश्नुवत तुदतः तुदति तुदन्ति तुदथः आनुथाः आनुवाथाम् आनुध्वम् तुदथ तुदावः तुदामः । आनुवि आनुवहि आनुमहि । आशिष्ट आशिषाताम् आशिषत तुदेव तुदेताम् तुदेयुः आशिठाः आ शिवाथाम् आशिइइवम्-ध्वम् तुदेतम् तुदेत तुदेव आशिषे तुदेयम् आशिष्यहि आशिष्महि । | आष्ट आशाताम् आक्षत | प. तुदतु/दुदनात् तुदताम् तुदन्तु आष्ठाः आशाथाम् आइदवा/ग्व म् । तुद , तुदतम् तुदत आक्षि आवहि आक्ष्महि । तुदान तुदाव तुदाम । प. आनशे आनशाते आनशिरे अनुदत् अनुदताम् अनुदन् आनशिष/आनक्षे आनशाथे आनशिध्वे अतुदः अनुदतम् अतुदत आनशे आनशिवहे आनशिमहे अदम् अनुदाव अतुदाम । आ. अशिषीष्ट अशिधी धास्ताम् अशिधीरन् औत्सीत् अौत्ताम् अनौत्सुः अशिषीष्ठाः अशिषी गस्थाम् अशिषीध्वम् अनौत्सीः अनौत्तम् अ-क्त अशिषीय अशिषीयहि अशिषीमहि । अतौत्सम् अतीत्स्व अतौत्स्म । अक्षीष्ट अशी पास्ताम् अक्षीरन् तुताद तुतुदतुः तुतु दु: অন্যা अक्षीवास्थाम् अक्षीध्वम् तुतादिथ तुतुदथु: तुतुद अक्षीय अक्षीवहि अक्षीमहि । तुताद तुतु दिव तुतुदिम । ਜਾਣ अष्टारो अष्टारः मा तुद्यात् तुद्यास्ताम् तुद्यासुः २.ष्टासे अष्टासाथे अष्टाध्वे तुद्याः तुद्यास्तम् तुद्यास्त अष्टाहे अष्टास्वहे अष्टास्महे . । तुद्यासम् तुद्यात तुद्यास्म। तुदसि तुदामि तुदे: तुदेम । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310