Book Title: Abhinav Hem Laghu Prakriya Part 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Abhinav Shrut Prakashan
View full book text
________________
२३०
भ.
क्रि.
व.
स.
प.
तर्पिता
तर्पिता सि
तर्पितास्मि
त्रस्यति
त्रप्स्यसि
त्रपयामि
प.
तर्पिष्यति
तर्पिष्यसि
तर्पिष्यामि
तयति
ततः
तसि
तथ
तस्यामि तस्यवः
अत्रप्स्यत्
अत्रप्स्यः
लुभ्यति
लुभ्यसि
लुभ्यामि
लुम्पे
अत्रप्स्यम्
अत-त् ताम्, न् अतर्पिष्य - त् ताम्, न्
लुभ्येः
लुभ्येयम्
घ. अलुभ्यत्
अलुभ्यः
अलुभ्यम्
तर्पितारौ
तर्पितास्थः
तर्पितास्वः
1198 लुभच् [ लुभ् ] गाये, गार्ग्यमभिकाङ्क्षा.
बाल
रखो.
अ. अलुभन्
अलुभः
अलुभम्
लुलाभ
लोभिय
त्रप्स्यतः
त्रप्स्यथः
त्रस्यावः
लुलोभ
तर्पिष्यतः
तर्पिष्यथः
तर्पिष्यात्र:
Jain Education International
अत्रास्यताम्
अत्रप्स्यतम्
अत्रप्स्याव
लुभ्यतु / लुभ्यतात्, लुभ्यताम्
लुभ्य / लुभ्यतात् लुभ्यतम् लुभ्यानि
लुभ्याव
लुभ्यत .
लुभ्यथः
लुभ्यावः
लुभ्येनाम्
लुभ्ये तम्
लुभ्येव
: तम् त, तमू, त,
अलुम्यताम्
अलुभ्यतम्
अलुम्याव
तर्पितार :
तर्पितास्थ
तर्पितास्मः ।
अलुभताम्
अलुभतम्
अलुभाव
त्रपश्यन्ति
त्रप्स्यथ
त्रप्स्यामः ।
तस्यन्ति
तथ
तर्यामः ।
तर्पिष्यन्ति
तर्पिष्यथ
तर्पिष्यामः ।
लुलुभतुः
लुलुमथुः
लुलुभित्र
अत्रप्स्यन्
अत्रस्यत
अत्रप्स्याम ।
म्, व, म
मू, वि, म
लुभ्यन्ति
लुभ्यथ
लुभ्यामः ।
लुभ्येयुः
लुभ्येत
लुम्म ।
लुभ्यन्तु
लुभ्यत
लुभ्याम ।
अलुभ्यन्
अलुम्यत
अलुभ्याम |
अलुभन्
अलुभत
अलुभा ।
लुलुभुः
लुलुभ
लुलुभिम ।
अ.
व.
भ.
व.
8.
कि. अभिष्यत्
प.
लुभ्यात्
लुभ्याः
घ.
लुभ्यासम्
लोभिता
लाभितासि
लाभितास्मि
7.
लुभ्यास्म ।
लामितार:
लाभितास्थः
लाभितास्थ
लोभितास्वः
लोभितास्मः ।
लोधारौ
लोव्धार:
लब्धास्थः
लोधास्थ
लोधास्वः
लोब्धास्मः ।
लोमिष्यत:
लोभिष्यन्ति
लोभिष्यथः
लोभिष्यथ
लोभिष्यावः लोमिष्यामः ।
अलोभिष्यताम् अभिष्यन्
अभिष्यतम् अलोभिष्यत
अलोभिष्य: अभिष्यम् अलोभिष्याव अभिष्याम |
लोन्धा
लब्धासि
लब्धा स्म
लोभिण्यात
लोभियसि
लोभिष्यामि
1202 नशौचू [नशू ] अदर्शने, अदर्शनमनुपलब्धिः નહિં દેખાવું, નષ્ટ થવું.
नश्यति
नश्यसि
नश्यामि
श्येत् नश्ये:
अनश्यत्
अनश्यः
अनश्यम्
अ. अनेशत्
अनेशः
अनेशम्
अनशत
अनशः
अनशम्
लुभ्यास्ताम्
लुम्यास्तम्
""
ननाश
नेशिथ
ननाश / ननश
For Private & Personal Use Only
लुम्यास्व
लाभितारौ
नमू
'नश्यतु / नश्यतात् नश्यतामू
नश्यतम्
नश्य/ नश्यनि
नश्याव
नश्यतः
नश्यथः
निश्यावः
श्येताम्
श्येम्
नश्येव
અભિનવ લઘુપ્રક્રિયા
लुभ्यासु.
लुभ्यास्त
अनश्यताम्
अनश्यतम्
अनश्याव
अनेशताम्
अनेशतम्
अनेशाव
अनशताम्
अनशतम्
अनशाव
नेशतुः
नेशथुः
ने शिव
नश्यन्ति
नश्यथ
नश्यामः ।
नश्येयुः
नश्येत
नश्येम |
नश्यन्तु
नश्यत
नश्याम ।
अनश्यन्
अनश्यत
अनश्याम ।
अनेशन्
अनेशत
अनेशाम |
अनशन,
अनशत
अनशाम ।
नेथुः
नेश
नेशिम |
www.jainelibrary.org

Page Navigation
1 ... 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310