Book Title: Abhinav Hem Laghu Prakriya Part 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Abhinav Shrut Prakashan

View full book text
Previous | Next

Page 204
________________ ધાતુ પાવી भ. म. क्रि. अकलिष्यत प. ह्य. कलिष्यते कलिष्यसे कलिष्ये कल्पते से अ. कल्प्स्ये कल्स्यति करस्थति कृशमि प. 993 पहि [सद् ] मर्पणे, मर्पण क्षमां साहुन 5. व. सहते सहन्ते सहसे सहध्ये सहे सहामहे । कल्पयामहे । कल्पयन्ति कल्स्यथ कल्पयामहः । अकलिष्येताम् अवलिप्यन्त अकथा अकविशाम् अपिध्वम् अकलिष्ये अवलस्यत अहि अफलिष्यामहि । अकल्पयेताम् अकल्प्स्यन्त अकल्प्स्पेथाम् अकल्पयध्वम् अकल्ल्यावहि अकल्प्स्यामहि । अकल्स्यथाः अवास्ये अवस् अवस्यताम् अकल्क्यन् अकल्स्यः अकल्पयतम् अकल्स्यत अकल्प्स्यम् अकल्याव सहेत महेचा: सहेव सहताम् सहस्व सह अमहत अस्था असहे कल्पिष्येते कलिष्येथे कलिष्यावहे कल्पते कल्स्येथे चल्याव कल्प्स्यतः कल्यथः कल्पस्यावः असहिष सेहे सेटिये सेहे Jain Education International सते सहेस सहाव सहेयाताम् संदेयाथाम् सहेवहि सताम् सहेबाम् सहाव है असहिष्ट असहिषाम् असहिष्ठाः असहिषाथाम् असहेताम् असरेथाम् असहायहि कल्विष्यन्ते कलिष्यध्ये कलियामहे । कल्पन्ते बल्स्पध्ये असहिष्यहि सेहाने सेहापे सेहिवहे अकल्पयाम | - सरन् सहेलम् सहेमहि । सहन्ताम् सहृयम् सहामहे | असहन्न असहष्यम् असहामहि । असहिषत असहिङ्क-द्रवमू -ध्वम्-द्रवम् असहिष्महि । सेहिरे सेहिबे सेहिमहे । आ. सहिषीष्ट सहिषीष्ठाः सहिषीय श्र. भ. क्रि. असहिष्यत स. प. ह्य. संहिता सहिता से सहिताहे सोदा सोदासे सोढाहे अ. सहिष्यते सहिष्य से सहिष्ये प. असहिष्यथाः असहिष्ये 962 प [ पत्] गती - ४५. व. पतति पतत: पतसि पतथः पतामि पताव: पतेत् पते: पतेयम् पतन / पततात् पत/ पतानि अपरात् अपतः अवतम् " अपात् अपतः अपसम् पपात पेरिथ पपात/स्पत आ. पत्यात् पत्या: पत्यासम् For Private & Personal Use Only सहिषीयास्ताम् सहिपीरन् सहिपीयास्थाम् सहिषीणं-वम् सहिधीवहि सहिषीमहि । सहितारो सहितासाचे सहितावहे सोढारी सोदासाथे सोढाव हे सहिष्येते सहिष्येथे सहिष्यावहे पताम् पतेतम् पतेव पतताम् पततम् पताव असहिष्येताम् असहिष्यन्त असहिष्येथाम् असहिष्णावहि अपतताम् अपततम् अपताव असतामू अपततम् अपताव पेततुः पेतधुः पेतिथ सहिताः सहिता पत्यास्ताम् पत्यास्तम् पत्यास्व ૧૮૯ सहितास्महे । सोदारः सोढाध्वं सोदास्महे । सहिप्यन्तं सहिष्यध्वे सहिष्यामहे । असहिष्ययम् असहिष्यामहि । पतन्ति पतथ पतामः । पतेयु: पतेत पतेम | पता पतत पताम । अपतन् अपतत अपताम । असन् अपतत अपताम । पेतुः पेत पेतिम पन्यासुः पत्यास्त पत्यास्म । www.jainelibrary.org

Loading...

Page Navigation
1 ... 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310