Book Title: Abhinav Hem Laghu Prakriya Part 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Abhinav Shrut Prakashan

View full book text
Previous | Next

Page 153
________________ १४८ અભિનવ લઘુપ્રક્રિયા 0 क्षणू (क्षणुग हिंसायाम् ) 1502 उभयपदी - सेट | - 24॥ ३५॥ क्षण हेवा यरी. विशेषमा क्षि ने। अकिंत् (परस्मै) (१-व) क्षणाति- ते हिंसा हेरेछ - 12ी ४ | ङित् प्रत्ययमा गुए यशे क्षेणोति वगेरेमा गुण-*Betik तन् भुरा (५-अ) न श्वि जागृ शम् ४/3/४८ | Yष नथी ४२ता तेमना भते क्षिणोति । या वृद्धि निषेध-अक्षणीत् , अक्षणिष्टाम् (७-आ) - (प) क्षिण्यात् (आ) क्षेणिषीष्ट (१-५) चक्षाण - क्षण + ण + क्षक्षण् - कक्षण-चक्षण -हमपट्टी सभापत - + णव = चक्षाण माना ३५॥ पृत्ति भुम 0वन् (वनूयि) भाग -1506.0 मन् (मनूयि) (४ भ) क्षणिष्यति Meg - 1507 - मन यात्मही छे. मन्नना ३५ आत्मने :- १. गणना ३२॥ तन् ।। - पृत्तिमा तन्-आत्मने । थशे भात्र वन्ना परीक्षामा वेने न हाव्या भुग यरी. (1-व) क्षणुते मात्र परीक्षामा यता ववने, बबनाते थशे... (न शसू ददवादि गुणिनः संयोगवाथा चक्षणे, चक्षणाते...यशे। ४/२/३ थी व भि ए न याय.) क्षिण् (क्षिणूयी हिंसायाम् ) हिंसा ४२वी - 1502 [६५८] - પૂ. મહોપાધ્યાય વિનયવિજયજી ગણિવરે રચલ હૈમ લઘુપ્રક્રિયા તનાવ ધાતુ પ્રક્રિયાનો ગુજરાતી અનુવાદ તથા સસ દર્ભ વિવરણ સમાત. 惡票選蒸蒸蒸黨選黨黨黨黨濕濕濕濕濕濕濡濕濕蒸濕濕:漲漲漲漲漲慕渊源深 xxxxxxxxxxxxxxxxxxx यायः xxxxxxxxxxxxxxxxxxxx गर (6) क्रयादि श्ना (वि७२९१) प्रत्यय सेतो पातु है. नेश अनुभवथी मागायछे. भास ६० पातुमा छ. - परस्मैपदी - 1524 थी 1566, सामने - 1567, SHA५ही1508 थी 1523. 240 गएमा शित् मां से विशेषता है इना (ना) प्रत्यय नी, न् ३२ ५ ३.२ ५. छे. 0 क्री (डुकी ग्श - द्रव्यविनिमये) - ५ -1508 - अनिद (1) क्रयादेः 3/४/७८ श्ना (ना) + तिव् = क्री + णा + ति ★सुत्रथ0:- की - आदे: ___ 卐विशेष :-0 २५४ *वृति :- क्रयादिनां कविहिते शिति श्नाः स्यात् ।। शेषवृत्ति :- 0 एपामीव्यञ्जनेऽ द: ४/२/८७ सूत्र क्रीमाति भु शित्-अवित् व्या प्रत्यय पूर्व आनाई एषामीव्यञ्जनेऽद इतीत्वे, क्रीणीतः । नश्चात इत्यालापे | थाय क्री + ना + तम् = क्री + नी + तसू = क्रीणीतः क्रीणन्ति ।।। क्रीणीयात् ।२। क्रीणातु/क्रीणीतात् , क्रीणीहि ।३। | 0 *नश्चातः ४/२/८६ या आ सो५ यता की + ना+ अक्रीगात् ।४ अषीत् ।५। चिक्राय, चिक्रियतुः, चिक्रयिथ/ | अन्ति-क्री +न् +अन्ति-क्रीणन्ति -(1-4) क्रीणाति, क्रीणीतः चिक्रेथ ६। क्रीयातू ७। क्रेता ८। क्रोष्यति ९। अक्रोष्यत् ।१०।। क्रीणन्ति (२-स) क्रीणीयात् (3-4) क्रीणातु /क्रीणीतातू .. क्रीणीते, क्रीणाते, क्रीणते, ।४। अक्रष्ट ।५। चिक्रीये।६ (४-५) अक्रीणात् ,अक्रीणीताम् ,अक्रीणन् (५-अ) अकषीत ऋषीष्ट ।७। (परिव्ययातू क्रिय आत्मनेपदमेव) एवं प्री ग्श | अकेष्टाम् (अनिट् सिच - सिचि समानस्य - ४/३/४४ तृप्ति कान्त्याः । प्रीणाति ।१०। प्रीणीते ।१०। मीग्छ | था वृद्धि) (-प) चिक्राय, चिक्रियतुः हि सायाम् । अदुरुसगे ति णत्वे प्रमीणाति ।४। । | બાકી કાળ ૭ થી ૧૦ મુજબના રૂપ વૃત્તિ અનુસાર થશે त्यर्थ:- क्री वगेरे धातुमानामा | आत्मने :- (1-व) क्रीणीने, क्रीणाते (२-स) क्रीणीत शित् प्रत्यय लागे त्यारे पूर्व "श्ना" (ना) (१४२९५) (3-4) क्रीगीताम् . क्रीणाताम् (४-4) अक्रीणीत प्रत्यय होछे (1-व) क्रीणाति - ते परी छे. क्री+ I (4-अ) अक्रोष्ट (1-4] निक्रिये (धातोरिवर्णो २/१/५०था Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310