Book Title: Abhigyan Shakuntalam Nam Natakam
Author(s): Mahakavi Kalidas, Guruprasad Shastri
Publisher: Bhargav Pustakalay

View full book text
Previous | Next

Page 7
________________ ऽङ्कः]. अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् ये द्वे कालं विधत्तः, श्रुतिविषयगुणा या स्थिता व्याप्य विश्वम् / कुशीलवाः प्रकुर्वन्ति 'पूर्वरङ्गः स उच्यते // जीवन्तिः प्रत्याहारादिकान्यङ्गान्यस्य भूयांसि यद्यपि / स्पष्टमेव तथाप्यवश्यं कर्त्तव्या 'नान्दी विघ्नोपशान्तये // ' त्याऽवश्यमाचरणीयाम् ,चेतः 'आशीवचनसंयुक्ता स्तुतिर्यस्मात्प्रयुज्यते / व व. देव-द्विज-नृपादीनां, तस्मान 'नान्दी' ति सज्ञिता // ' इति 'आशीर्नमस्क्रियारूपः श्लोकः काव्यार्थसूचकः / गन 'नान्दी' ति कथ्यते'-इति, प्रत्यक्ष 'सूत्रधारः पठेन्नान्दी मध्यमं स्वरमाश्रितः। . नान्दी पदैादशभिरष्टाभिर्वाप्यलङ्कृता // ' ति च भरतादिभिर्व्याकृतस्वरूपां, मङ्गलाचरणात्मिकांतदान श्लोकपादः 'पदं' केचित्सुप्तिङन्तमथाऽपरे। पश्यों परेऽवान्तरवाक्यैकस्वरूपं 'पद'मूचिरे॥' प्रत्य? - इति नार्थप्रदीपकृत्संमतावान्तरवाक्यात्मकाष्टपदभूषितां, सकलानन्दिनी .. एकाङ्गभूतां-'नान्दी' नाटकादौ सूत्रधारः पठति-या सृष्टिरिति / (1 पृष्ठे ) / सूर्यरूप अन्वयः ] या-स्रष्टराद्या सृष्टिः, या-विधिहुतं हविर्वहति, या चमनुभूर, ये द्वे-कालं विधत्तः, अतिविषयगुणां या-विश्वं व्याप्य स्थिता, याम्अवधि बीजप्रकृति'रित्याहुः, यया-प्राणिनः प्राणवन्तः, प्रत्यक्षाभिः ताभिरष्टाभिस्तनुभिः प्रपन्न ईशः-वः अवतु / / [ अर्थः ] या = तनुः, स्रष्टः-वेधसः। 'स्रष्टा प्रजापतिर्वेधाः' इत्यमरः / आद्या = प्रथमा, सृष्टिः = सर्गः। या ब्रह्मणा सर्वतः प्रथम रचिता। जलमयी मूर्तिरिति यावत् / तथा च मनु: 'सोऽभिध्याय शरीरात्स्वात्सिसृक्षुर्विविधाः प्रजाः। अप एव ससर्जादौ, तासु बीजमवासृजत् // ' इति / हुई हवि (घृत आदि की आहुति) को देवताओं तक पहुंचाती है, (अर्थात्-अग्नि), और जो मूर्ति हवन करने वाली है, ( अर्थात् यजमानरूपी मूर्ति ),

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 640