Book Title: Aavashyak Sutram Purv Bhag
Author(s): Bhadrabahuswami, Jindasgani Mahattar,
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha
View full book text ________________
समुद्घाव:
नमस्कार सिद्धिः, अथ दंडककरणे को विधिरिति प्रश्ने ब्रूमहे-इह व्यावहारिकनयवशात् ये असंख्येया जीवप्रदेशाः ते सर्वेऽपि बुध्ध्या व्याख्यायां भी असंख्येया भागा निर्गच्छन्ति, असंख्येयभागोऽवतिष्ठते, ततस्तैरेव असंख्ययैर्जीवप्रदेशभागैः स्वशरीरान्निर्गतैर्हि दंडकम
भिनिवेर्तयंतः अष्टौ जीवमध्यप्रदेशान् सांततिकपरस्परावियोगिनो रुचकसंस्थितान् चक्रीवैडूर्यपटलयोरुभयो रत्नाद्यवस्थायिषु रुचक॥५७१॥
संस्थितलोकमध्यप्रविष्टाष्टाकाशप्रदेशेषु संस्थाप्य चतुर्दशरज्ज्वायतं दंडकं कुर्वतीति । ततो द्वितीयसमये कपाटं कुर्वन्ति, तत्सम| य एव चौदारिकमिश्रकाययोगो भवति, कपाटकमिति कोऽर्थः ?, कपाटभिव कपाटकं, कउपमार्थः?, यथोभयोःप्राक्प्रत्यदिशोस्तियग्विस्तीर्य अपागुदग्दिशयोईस्वमूर्ध्वाधोदिशयोरुच्छ्रितं कपाटमिति शब्द्यते, तथा समुद्घातकरणवशानिर्गतानामात्मप्रदेशानां पूर्वापरदक्षिणोत्तरासु दिक्षु कपाटसंस्थानेनावस्थानात्कपाटकत्वसिद्धिः, अर्थ कपाटकरणे को विधिरिति प्रश्ने महे, अतः प्रथम| समयनिर्गतात्मप्रदेशसकाशात् योऽसंख्येयभागोऽवशिष्टोऽवतिष्ठत इत्युक्तं स बुद्ध्या पुनरपि असंख्येयान् भागान् गतः, ततो द्वितीयसमये कपाटकारकाणां असंख्येया भागा निष्कामंति, असंख्येयभागोऽवतिष्ठते, नैकैरसंख्येयैर्भागैर्निर्गतैरेतैः कपाटकं कुर्वन्ति,
तत्र ये निर्गतास्ते प्रथमसमयनिर्गतात्मप्रदेशसकाशात् असंख्येयगुणहीनाः, असंख्येयभाग इत्यर्थः, अथ तृतीयसमये प्रतरं कुर्वान्त | तत्सामयिकश्च कार्मणकाययोगो भवति, अथ प्रतरमिति कोऽर्थः ?, प्रतरमिव प्रतरं, क उपमानार्थः?, यथा घननिचितनिरन्तरप्रचितावयवसंस्थितापरिवृत्तं स्थालकं स्फलकं वालोके प्रतरमित्युच्यते तथाऽऽकारमपरमपि परस्परप्रदेशसंसर्गविच्छेदपरिवृत्तपर्यायणावस्थितं प्रतरमिति प्रसिद्धं, अथ तृतीयसमये प्रतरपूरकाणां को विधिरिति प्रश्ने प्रतिबमहे, ततो द्वितीयसमये निर्गतात्मप्रदेशसका|शात् योऽसंख्येयभागोऽवशिष्टोऽवतिष्ठते इत्युक्तं असावपि बुद्ध्या पुनरसंख्येयभागाः कृताः, ततस्तृतीयसमये प्रतरकारकाणाम
k%ACEGAMACROCOCRORE
84333345646455433E%
।।५७१॥
Loading... Page Navigation 1 ... 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620