Book Title: Aavashyak Sutram Purv Bhag
Author(s): Bhadrabahuswami, Jindasgani Mahattar, 
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha

View full book text
Previous | Next

Page 584
________________ नमस्कार परिणामो, एत्थ पुण जं एजति उट्ठति णहति एस जोगस्स विसओ भाणितव्यो, लेसासंजुत्तस्स पुण यो परिणामो एस अणादीओ 31 योगव्याख्यायां वा अपज्जवसितो लेसापरिणामो, भणितं च-जोगेण पदेसग्गं कम्मस्स कसायओ य परिणाम । जाणाहि बज्झमाणं निरोधः ॥५८२॥ लेसं च ठितीविसेसं वा ॥ १॥ केवलिस्स पुण बाहिरदधग्रहणं भयणाए परपच्चयणिमित्रं वा होज्जा, सो णिच्च सुद्धसुक्कलेसो अविदितअहक्खायचरणो होति, अजोगि पुण जोगनिरोहाणंतरं जो सो पंचक्खरुच्चारणकालो तं कालं बाहिरदव्वगहण-४ विरहितं पुव्वोपचितं दबिधणसावसेसजीवप्पदेसपरिणामगतं परमसलेस्सपरिणतो अजोगी सलेस्से भवति, ततो पच्छा करणवीरि-* यणिरोहलद्धीवीरियसहितो अल्लेसी अंतोमुहुत्तं दबसंश्लेषविरहितजीवप्पदेसणिरुद्धं समुच्छिण्णकिरियं परमसुकं सुक्स्स चउत्थं अंतिमं झाणभेदं झाति, तवज्झाणकम्मवक्खरणपुव्वप्पयोगेण कुलालचक्रवेगवद्भवति नाप्रेरणवत्, तंमि काले पुवरयितं आवलियगुणसेढियं च णे कम तीसे सैलेसिमद्धाए असंखज्जकंमंस खवयंते वेदणिज्जाउयणामगोत्ताई चत्तारि कम्मंसे एगसमएणं जुगवं खवेति, अंसो पच्छिमो भाओ एगेगस्स कम्मणो, ओरालितेयगकम्मगाणि सव्याहिं विप्पजहणाहिं विप्पजहति, जो च्चेव कम्मज हणासमयो स एव सरीराण, सव्वविप्पजहणा णाम अंगोवंगबंधणसंघातसंठाणवण्णगंधरसफासा गहिया, पुव्वं मोत्तृण पुणोवि *गेण्हति, संपइ अपुणागमा पमुक्काणि, णवणीतोदाहरणबद्, द्रव्यं सुवण्णधातू वा, जथा उज्जुसेढिपत्तो जत्तिए जीवो अवगाहे तावतियाए अवगाहणाए उड्ढं उज्जुगं गच्छति, ण वंक, अफुसमाणगती वितिय समयं ण फुसति, अहवा जेसु अवगाढो जे य | ॥५८२॥ फुसति उडमवि गच्छमाणो ततिए चेव आगासपदेसे फुसेमाणो गच्छति, शरीरेऽपि ण ततोऽधिके परिपेरतेण बहि, एगसमVएणं अशरीरणं अकुडिलेण वा उड़ गंता, न तियंगू अधो वा, भ्रमति वा. सागारोवउत्ते सिज्झति । तत्थ सिद्धे भवति सादीए, सवेर

Loading...

Page Navigation
1 ... 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620