Book Title: Aavashyak Sutram Purv Bhag
Author(s): Bhadrabahuswami, Jindasgani Mahattar,
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha
View full book text ________________
॥६०४॥
सामायिक हतं गहभिण्णं च वज्जते सत्त नक्खत्ते ॥ १॥ दारं ॥ गुणसंपदा णाम पुन्वं विणयो, जदि विणीतो इमे य से गुणा भवंति आचार्यादि व्याख्यायो द तो उद्दिसति, तंजथा-पियधम्मो दढधम्मो संविग्गो वज्जभीरु असढो य । खतो दंतो दविमादि थिरव्वत जिति-14 करणं दिओ उज्जू ॥१॥ असढस्स तुलसमस्स य साधुसंगहरतस्स (अममस्स)। एसो गुणसंपण्णो तब्विवरीओ असं
लाभहेतु।
भदन्त3/ पण्णो ॥ ४ ॥ दारं ॥ अभिव्वाहरो नाम पसत्धेसु सउणेसु अभिनिव्वाहारन्तेसु, अहवा उद्दिसंतो अभिलवति कालियसुते-सुत्तेणं
व्याख्या द अत्थेणं तदुभएणं उद्दिसामि, दिहिवादे दब्वेहिं गुणेहिं पज्जवेहिं । दारं ॥
इदाणिं करणं कतिविहंति दारं, आयरियस्स चउब्विहं, तंजथा- उद्देसणाकरणं समुद्देसणाकरणं वायणाकरण अणुण्णाकरणं, सीसेवि चउन्विहं, तंजथा- उद्दिसिज्जमाणकरण समुद्दिस्समाणिज्जकरणं वाइज्जमाणकरणं अणुण्णविज्जमाणकरणं । दारं ॥कहंति सामाइयस्स करणं कहं संभवति, सामाइयस्स आवरणे णाणावरणं दसणावरणं च, तेसिं दुविहाणि फडगाणि- देसघातीण य* सव्वघातीणि य, सव्वघातिफहएहिं उदिण्णेहिं सव्वेहिं उग्घातिएहिं देसघाइफडएहिं अर्णतेहिं उग्घाइएहिं अणतगुणपरिवद्धीए समए । समए विसुज्झमाणो २ पढमअक्खंरलाभं ककारलाभं भवति, ततो पच्छा अणंतगुणविसोहीए विसुज्झमाणो रेकारं लभति, एवं सेसक्खरेऽवि । एवं करणं सम्मत्तं ॥
॥६०४॥ 'करेमि भंते ! सामाइक'मिति सीसो सामाइयं करेतुकामो गुरुं आमंतति, मंतेत्ति 'भदि कल्याण सौख्ये च' अहो कल्याण-1& वंत इत्यामंत्रणं करोति, पाइतसेलीए वा भयस्यांतो गतो इति भयांतो भवतित्ति, "भी भये तस्स छव्विहो निक्खेवो नामादि,
SAASACARSASARSOR
Loading... Page Navigation 1 ... 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620