Book Title: Aavashyak Sutram Purv Bhag
Author(s): Bhadrabahuswami, Jindasgani Mahattar,
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha
View full book text ________________
सामायिक सो य संमत्तादिअणुगतो पसत्थो , मिच्छत्तअण्णाणअविरति० अपसत्थो ।
प्रत्याख्याव्याख्यायां ।
इदाणिं पच्चक्खाणं , तं छव्विहं, दो गताणि, दव्वपच्चक्खाणं रयहरणेणं अणुवउत्तो वा, जो वा सचित्तादिदव्वं पच्च-14 क्खाति निण्हगादीणं वा, एवमादि दव्वपच्चक्खाण । खत्तपच्चक्खाणं खेत्ते पच्चक्खाणं निव्विसयादिगमणं एवमादि । अदि-1*
पद. ॥६१०॥
व्याख्या च्छपच्चक्खाणं अतित्थ० बंभणाण पडिसेहो न देमित्ति । भावपच्चक्खाण दुविह-सुतपच्चक्खाणं च णोसुत्तपच्चक्खाणं च, सुतपच्चक्खाणं दुविहं-पुव्वसुतपच्चक्खाणं णोपुब्बसुतपच्चक्खाणं च, पुव्वसुतपच्चक्खाणं पुव्वं, णोपुव्वसुतपच्चक्खाणं अणेगविहं|
आतुरपच्चक्खाणादीयं, नोसुतपच्चक्खाणं दुविहं-मूलगुणपच्चक्खाणं उत्तरगुणपच्चक्खाणं, मूलगुणा साधूण सावगाण य भाणितव्वा, ६| उत्तरगुणा विभासितव्वा । दबभावपच्चक्खाण उदाहरणं रायधूता, वरिसं मंस न खाइया, पारणगे अणेगाणं जीवाणं घातो कतो, | साहूहिं बोहिता पव्वइया, पुव्वं दव्वपच्चक्खाणं पच्छा तीसे भावपच्चक्खाणं, भावपच्चक्खाणस्स अत्थो पडिनियत्तामि-अकरणताए अ-16
भुट्टैमित्ति एवमादि,अतो उवसंतो पच्चक्खाणं भवतित्ति । पच्चक्खाणंति गतं । इदाणिं जावज्जीवाएत्ति, जावदवधारणंमी जीवणमवि पाणधारणे भणितं । अप्पाण धारणाओ पावनिव्वत्ती इहं अत्थो ॥१०५४ ॥ | तं जीवित दसविहं, तंजथा-नामजीवितं एवं ठवणा० दव्व० ओह. भव० तब्भव० भोग० संजम० असंजमजीवितं जस-1* |कित्तीजीवितं, दो गताणि, दव्बजीवितं तिविहं- जेण जस्स सचित्तादिणा जीतमायत्तं, सचित्तं जथा-मम पुत्तेण जीतमायत्तं, अचित्तेण हिरण्णादिणा जीतमातत्तं, मीसेण सचामरआसादिणा । अहवा इमं तिविह-दुपदस्स चतुष्पदस्स वा अपदस्स वा जं जीवितं, अहवा जीवपायोग्गा दब्बा दब्बजीवित । ओघजीवितं नाम सब्वे संसारत्था जीवा आउसद्दबजीवियाए जीवंति । भवजीवितं चतु
Loading... Page Navigation 1 ... 610 611 612 613 614 615 616 617 618 619 620