Book Title: Aavashyak Sutram Purv Bhag
Author(s): Bhadrabahuswami, Jindasgani Mahattar, 
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha

View full book text
Previous | Next

Page 614
________________ प्रत्याख्यान भगाः सामायिक पुत्ताइसंतइणिमित्तमेत्तमेगादसिं पवण्णस्स । जंपंति केइ गिहिणो दिक्खाभिमुहस्स तिविहेणं ॥४॥ आह कह व्याख्यायां है पुण मणसा करणं कारावर्ण अणुमती य । जह वतितणुजोगेहिं करणादी तह भवे मणसा ॥५॥ तयहीणत्ता चइतणुकरणाइणं तु अहव मणकरणं । सावज्जजोगमणणं पण्णत्तं वीतरागेहिं ।। ६॥ कारवणं पुण मणसा चिंतेति ॥६१२॥ करेतु एस सावज्जं। चिंतेती य कते पुण सुटु कतं अणुमती एसा ॥७॥ इदाणि वितियभेदो-न करेति न कारवेति करेंतंपि अण्णं ण समणुजाणति मणेण वायाए, एस एको १, तथा मणेणं कारण एस बितिओ २ तथा वायाए कारण एस ततिओ३, वितिओ | मूलभेदो गतो । इदाणिं ततिओ-न करेदि न कारवेति करेंतपि अण्णं ण समणुजाणति मणेणं १ वायाए बितिओ २ कारण साततिओ ३ तितएवि मूलभेदो गतो। इदाणिं चउत्थोन करेति न कारवेति मणेणं वायाए कारण एको, न करेति करेंतं ण |समणुजाणति वितिओ २ न कारवेति करेंतं नाणुजाणति ततिओ ३, एस चउत्थो मूलभेदो। इदाणिं पंचमो-न करेति न कारवेति मणेण वायाए एस एको, न करेति करेंतं नाणुजाणति एस बितिओ, न कारवेति करेंतं णाणुजाणए एस ततिओ, एवं एते तिण्णि भंगा मणेणं वायाए लद्धा, अण्णेवि तिण्णि मणेणं काएण एमेव लब्भति, तथाऽबरेवि वायाए कारण य लब्भंति तिण्णि , एवमेव गते सव्वे णव, एवं पंचमोप्युक्तो मूलभेद इति । इदाणिं छट्ठो, न करेति न कारवेति मणेण एस एक्को, तहय न करेति करें णाणुजाणति मणेणं एस बितिओ, न कारवेति करेंत णाणुजाणति मनसैव तृतीयः, एवं वायाए, काएणवि तिण्णिवि भंगा लन्भंति, उक्तः पष्ठो मूलभेदः । अधुना सप्तमोऽभिधीयत इति, न करेति मणेणं वायाए काएण य एक्को, एवं न कारवति | मणादीहिं एस बितिओ, करतं णाणुजाणतित्ति ततिओ, सप्तमोऽप्युक्तो मूलभेद इति । इदानीमष्टमान करेति मणेण वायाए 1180

Loading...

Page Navigation
1 ... 612 613 614 615 616 617 618 619 620