Book Title: Aavashyak Sutram Purv Bhag
Author(s): Bhadrabahuswami, Jindasgani Mahattar, 
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha

View full book text
Previous | Next

Page 619
________________ सामायिक व्याख्याया ॥६१७॥ णायम्मि गिण्डितब्वे अगेण्हियव्वंमि चैव अत्यंमि । जतियन्त्रमेव इति जो उवएसो सो नयो नामं ।। १०-८० ।। १०६५।। करणनयो- सब्वेसिंपि नयाणं बहुविहवत्तत्र्वयं निसामेत्ता । तं सव्वनयविसुद्धं जं चरणगुणद्वितो साधू ॥ १०॥८३॥। १०६६॥ एवं जथा सामाइयं विभागेण य ओघेण मग्गितं एवं सव्वज्झयणा सट्टाणे पत्तेयं पत्तेयं । ॥ इति सामाइयनिज्जुत्ती सम्मत्ता ॥ इति श्रीजिनदासगणिमहत्तरकृतायामावश्यकचूर्णो सामायिकचूर्णिः समाप्ता ॥ समाप्तश्च पूर्वभागः ॥ द्रव्यभावव्युत्सर्गी नयाव ॥६१७॥

Loading...

Page Navigation
1 ... 617 618 619 620