Book Title: Aavashyak Sutram Purv Bhag
Author(s): Bhadrabahuswami, Jindasgani Mahattar,
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha
View full book text ________________
सामायिक व्याख्यायां ॥६१५॥
दुक्कडंति, पच्छाठितो विंधितव्वस्स । भावपडिकमणं समद्दिट्ठी तच्चित्तो तम्मणो समाहितप्पा जो पडिकमति, उक्तं च- 'जतिय पडिकमितिव्वं अवस्स कातूण पावयं कंमं । तं चैव न कातव्वं तो होइ पए पडिक्कतो ॥ १ ॥" तत्थ मिगावती उदाहरणं, तं च इमं भगवं वद्धमाणसामी कोसंबीए समोसरितो, तत्थ चंदसूरा भगवंतं वंदगा सविमाणा उत्तिण्णा, तत्थ मिगावती अज्जा उदयणमाता दिवसोत्तिकातुं चिरं ठिता, सेसाओ साधुणीओ तित्थगरं वंदितूण सनिलयं गताओ, चंदसुरावि तित्थगरं वंदितूण पडिगता, सिग्धमेव वियालीभूतं, संभंता गता अज्जचंदणासकासं, ताओ य ताव पडिकंताओ, मिगावती आलोइउं पवत्ता, अज्जचंदणाए भण्णतिकीस अज्ज चिरं ठितासि १, न जुत्तं नाम उत्तमकुलप्पसूताए एगागिणीए चिरं अच्छितुति, सा सन्भावेण मिच्छादुक्कडंति भणमाणी अज्जचंदणाए पाएस पडिता, अज्जचंदणा य ताए वेलाए संथारं गता, ताए निद्दा आगता, पसुत्ता, मिगावतीएवि तिव्वसंवेगमावण्णाए पादे पडिताए चैव केवलनाणं समुप्पण्णं । सप्पो य तेणतेणमुवागतो, अज्जचंदणाए य संथारगाओ हत्थो लंबति, मिगावतीए मा खज्जिहितित्ति सो हत्थो संथारगं चडावितो, सा विबुद्धा भणति -किमेतति ?, अज्जवि तुमं अच्छसित्ति मिच्छादुक्कडं, निद्दापमाएणं न उट्ठवितासि, मिगावती भणति एस सप्पो मा ते खाहितित्ति हत्थो चडावितो, सा भणति कहिं सो ?, सा दाएति, अज्जचंदणा अपेच्छमाणी भणति- अज्जे ! किं ते अतिसतो ?, सा भणति- आमंति, किं छउमत्थिओ केवलितोत्ति ?, भणति केवलितो, पच्छा चंदना पाएसु पडिता भणति मिच्छादुक्कडं केवली आसाइतोत्ति, तीए केवलनाणं, एतं भावपडिक्कमणं ॥ इदाणिं णिंदा आत्मसंतापे, निंदा चतुव्विहा, नामनिंदा ४, दव्वनिंदा जो दब्वनिमित्तं निंदति, न पुण धम्मनिमित्तं, निंदित्ता वा भुज्जो भुज्जो आसेवति, दव्वनिंदाए चित्तगरदारिया उदाहरणं, जथा-पडिकमणे 'पडिकमणा पडियरण' (१२४५) एतीए
द्रव्यभावनिन्दादि
।।६१५।।
Loading... Page Navigation 1 ... 615 616 617 618 619 620