Book Title: Aavashyak Sutram Purv Bhag
Author(s): Bhadrabahuswami, Jindasgani Mahattar, 
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha

View full book text
Previous | Next

Page 616
________________ सामायिक दोसो?, अयमर्थः अत्थस्स मणवयणकायलक्खणस्स विकप्पणत्थं-भेदकहणत्थं, जथा किर तिविधेण मणेण तिविधेण वयसा तिवि-18 व्याख्यायां लाण काएण करणकारणअणुमतिपवत्तेण, अण्णहा अण्णथा संभावणा स्याद् , यथा मणेणं वायाए काएणं यथासंख्यं न करेमि न C समाधाने कारयामि करेंतंपि अण्णं न समणुजाणामित्ति, अहवा मणेणं वायाए कारणंति एतेसिं अत्थविकप्पणसंगहत्थं, संगहभेदेहिं सुत्तभ॥६१४॥ णणंतिकातुं, किं च- गुणभावना पुनः पुनरभिधानाद्भवतीति न दोष इत्यादि भाव्यं । अपर आह-जावज्जीवाएत्ति पदं न करेमीत्यस्य पूर्वसंबद्धमेव किमिति न कृतं येन व्यवहितसंबंधमिति, अन्यपदैरपि संबन्धेऽस्येष्यत इति, किं च- ववहितमपि अर्थसंबंधेन संबंधयित्वा व्याख्येयमिति ज्ञापनार्थ, यतो अनन्तगमपज्जयं सुत्तं गमनिका अपि व्याख्यानांगमिति च संदर्शितं भवतीत्यादि भाव्य । तस्स पडिकमामि तस्स अतीतस्स सावज्जजोगस्स अण्णाणताए असवणताए एवमादिणा कतस्स प्रतीपं क्रमणं निवर्तनमित्यर्थः, *तं चतुर्विधं, दब्वपडिकमणं यो यस्य दब्बस्स पडिकमति अपत्थस्स य नियत्तति दब्बभूतो वा यं वा निण्हगादी पडिकमेतूण वा* का पुणो पुणो तं चेव करेति, एयं तं दब्बपडिकमणं , उक्तं च-"जं दुक्कडंति मिच्छा तं चेव निसेवते पुणो पावं । पचक्खमुसांवातो मायानियडीपसंगो य ।। ७॥ २३ (६८५॥)" एत्थ दव्वपडिकमणे कुंभकारमिच्छादुकडं उदाहरण एगस्स कुंभकारस्स कुडीए | साधुणो ठिता, तत्थेगो चेल्लगो तस्स कुंभकारस्से कोलालाणि अंगुलधणुभएण पाहाणएहिं विंधति, कुंभकारेण पडियग्गितुं दिट्ठो, भणितो य-कीस मे कोलालाणि काणेसि ?, खुडओ भणति-मिच्छादुक्कडंति, सो पुणो पुणो विधेतूण मिच्छादुकर्ड देति, पच्छा ॥६१४॥ लाकुंभकारेण तस्स खुडगस्स कण्णाउडओ दिण्णो, सो भणति-दुक्खावितोऽह, कुंभकारो भणति-मिच्छादकडं. एवं सो पुणो | पुणो कण्णामोडयं दातूण मिच्छादुकडं करेति,पच्छा चेल्लओ भणति-केरिसं ते मिच्छादुक्कडं?, कुंभकारो भणति-तुज्झवि एरिस चेव मिच्छा 55555445

Loading...

Page Navigation
1 ... 614 615 616 617 618 619 620