Book Title: Aavashyak Sutram Purv Bhag
Author(s): Bhadrabahuswami, Jindasgani Mahattar, 
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha

View full book text
Previous | Next

Page 615
________________ एव गुणणाआहोति गुणणाओ । तीत साताणागतसंपातयामतमोऽप्युक्तः ॥ इदाणमा कारवति ।। सामायिक &य एक्को, तथा मणेण काएण य एस बितिओ, तथा वायाए कारण य एस ततिओ, एवं न कारवतिवि एत्थवि तिण्णि मंगा है। प्रत्याव्याख्यायामा एवमेव लभंति, करेंत णाणुजाणति तत्थवि तिण्णि , एष उक्तोऽष्टमः इदाणिं नवमः-न करेति मणेण एक्को, न कारवति | ख्यान भंगा ॥६१३॥ | बितिओ, करेंतं णाणुजाणति एस ततिओ, एवं वायाएवि तियं, काएणवि होति ततियमेव, नवमोऽप्युक्तः ॥ इदाणिमागतगुणना क्रियते- लद्धफलमाणमेतं भंगा उ भवंति अउणपण्णासं। तीताणागतसंपतिगुणितं कालेण होति इमं ॥१॥ | सीतालं भंगसतं, कहं ? कालतिएण होति गुणणाओ । तीतस्स पडिक्कमणं पच्चुप्पण्णस्स संवरणं ॥२॥ पञ्चक्खाणं |च तहा होइ य एस्सस्स एव गुणणाओ। कालतिएणं भाणतं जिणगणहरवायएहिंति॥३॥एत्थ मणो नाम दव्वमणो भावमणो य, दव्वमणो मणपाउग्गाणि दव्वाणि, भावमणो मण्णिज्जमाणाणि, वईवि दुविहा, दव्वे वइपाउग्गाणि दव्वाणि मिच्छद्दिहिस्स वा, भाववई ताए निसिरिज्जमाणाणि, दव्वकायो कायग्गहणपायोग्गाणि, निकाइज्जमाणाणि भावकायो, एवमादि विभासिज्जा । एत्थ य 'करेमि भंते ! सामाइय'ति पंच समितीओ गहिताओ, सव्वं सावजं इच्चादिणा तिनि गुत्तीओ गहिताओ। समितीओ पवत्तणे निग्गहे गुत्तीओ, समिओ नियमा गुत्तो गुत्तो समियत्तणंमि भइयव्वो। कुसलवइमुदीरतो जे वइगुत्तोवि समितोवि॥१॥ एताओ अट्ठ पवयणमाताओ, जहिं सामाइयं चोइस य पुव्वाणि माताणि, माउगाओ वत्ति मूलंति भणितं होति ॥४ सुत्तफासियनिज्जुत्तिगाथा गता एवं ।। एत्थ चोदगो सुत्तपदं अक्खिपति तिविधेणंति न जुत्तं ॥ १०-७६ ॥१०५८॥ आह-तिविधणंति पदं न युज्यत इतिकातुं, जतो मणेणं वायाए कारणं एवं | 2 प्रतिपदविधिना त्रैविध्यं गतमेव भवति, गतार्थत्वात् त्रिविधेनेति ग्रहणं न कर्तव्यं, उच्यते-अत्थविकप्पणताए गुणभावणयत्ति को G/॥६१३॥

Loading...

Page Navigation
1 ... 613 614 615 616 617 618 619 620