Book Title: Aavashyak Sutram Purv Bhag
Author(s): Bhadrabahuswami, Jindasgani Mahattar, 
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha

View full book text
Previous | Next

Page 613
________________ FASHA सामायिक व्याख्यायां प्रत्याख्यान भंगा: ॥६११॥ 84AAMACARSA विहं नेरइयादीणं । तब्भवजीवियं जो तत्थेव मतो आयाति तत्थ जं जीवितं तब्भवजीवितं, तिरियणराणं जस्स जति भवग्गहणाणि । भोगजीवितं चक्कीण बलदेववासुदेवाणं । संजमजीवितं संजताणं तद्धम्मजीवियं । असंजमजीवियं असंजताणं अधंमेण । जसो कीत्ति, जहा अज्जवि महावीरवद्धमाणसामिस्स भगवतो तेल्लोकेऽवि जसो जरति, तथा अण्णोसिंपि-भदं सरस्सतीए सत्तस्सरवासवयणवसहीए । जीए गुणेहिं कइवरा मतावि माणेहिं जीवंति ॥ १॥ संजमजीविएणं मणूसभवजीवितेण य अधिगारो। इदाणिं तिविहेणंति वणिज्जति, एतेण तिविहं तिविधेण इच्चादिसुत्तं फुसितं, एत्थ य सीयालं मंगसतं भवति जोगतियकरणतियकालतिएहिं, तंजथा-तिविहं जोगं तिविहेणं करणेण मणेणं वायाए काएणं ण करेमि कारवेमि करेंतीप अण्ण ण समणुजाणामि इत्यादि । अतीतकाले वट्टमाणे एस्से य काले जथासंभवमायोज्ज-सीयालं भंगसतं पच्चक्खाणंमि जस्स उवलद्धं सोकिल एत्थ उकुसलो सेसा सव्वे अकुसला उ॥१॥सीयालं भंगसतं पच्चक्रवाणस्स भेदपरिमाणं । तं च विधिणा इमेणं भावेतव्वं पयत्तेणं ॥२॥ तिणि तिया तिणि दुया तिपिणकका य होंति जोएसु। तिदुएगं तिदुएगं तिदु| एकं चेव करणाई।।३॥ एते खलु जोगा ३३३ २२२१११ करणा ३२१ ३२१३२१ फलं १३३ ३९९३९९ एत्थ भावणा-न करेति न कार| वेति करेंतंपि अण्णं ण समणुजाणाति मणेणं वायाए काएणं, एस पढमो भंगो साधूणं, अहवा कमि विसए केसिपि सावगाणवि, चो. न करेइच्चादितिगं गहिणो कह होति देसविरतस्स ?| आ०-भण्णति विसयस्स बर्हि पडिसेहो अणुमतीएवि |॥१॥ कई भणंति गिहिणो तिविहं तिविहेण णत्थि संवरणं । तं ण जतो निद्दिष्टुं पण्णत्तीए विसेसेउं ॥ २॥ | तो किह निज्जुत्तीएऽणुमतिनिसेहो ? विसेसविसयंमी । सामण्णेणं नाथि हु तिविहं तिविहेण को दोसो? ॥३॥

Loading...

Page Navigation
1 ... 611 612 613 614 615 616 617 618 619 620