Book Title: Aavashyak Sutram Purv Bhag
Author(s): Bhadrabahuswami, Jindasgani Mahattar,
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha
View full book text ________________
सामायिक / थंतराभावे गुणस्स किं केण संबद्धं ?, अयमभिप्रायः-एतद्धि करणं गुणो, अपि च यदि द्रव्याद्भिण्णा गुणो नेष्यते ततः कस्य केन / सर्वपदव्याख्यायां | संबंधः स्यादिति, सामाइयंति गतं ।
व्याख्या ॥६०८||
. इदाणिं सव्वं, सत्तविहं तं०-नामसव्वगं ठवणस० दव्वस० देसस निरवसेस०सव्वधत्तास भावसव्वगमिति नामस्थापने 8. पूर्ववत् , दव्वसव्वे चत्तारि विकप्पा, तंजथा-सकलं दव्वं देससव्वं १ असकलं दव्वं दव्बसव्वं तु २ , सकलदव्वदेसो दव्वदेस-18
सव्वं ३ असकलदव्वदेसो दव्वदेससव्वं ४ ॥ अत्र दृष्टान्त:-प्रकारकात्य॑विवक्षायां समस्तप्रकारं सकलं पृथिव्यादिद्रव्यं द्रव्यसर्व द्रव्याकात्स्न्य विवक्षायां तु असमस्तप्रकारमपि पृथिवीत्वाद्यन्यतरप्रकारापन्नप्रकारापेक्षया असकलमपि पृथिव्यद्यन्यतरत् द्रव्यं द्रव्यापेक्षया द्रव्यसर्व, एवं सकलदव्वदेसो असकलदव्वदेसो-य विभासितव्यो । अण्णे पुण भणंति-दविते चतुरो भंगा 'सब्बमसब्वे य दव्वदेसे य' त्ति, एत्थ इमा भावणा- इह जं विवक्खितं दव्वं अंगुल्यादि तं परिपुण्णमणूणं सरहिं अवयवेहिं सर्वमुच्यते, सकलमित्यर्थः, एवं तस्स चेव दव्बस्स कोइ देसो स्वावयवपूर्णतया यदा सकलो विवक्ष्यते तदा देसोवि सर्व एव, उभयस्मिन् द्रव्ये तद्देसे च सर्वत्वं, तयोरेव यथास्वमंपरिपूर्णतायामभिसंबन्धः, ततो चतुर्भगी-दव्वं सव्वं, दव्वमसव्वं, देसो सव्वो, देसो असव्वो, एत्थ यथाक्रममुदाहरणं-संपुणं अंगुलीदव्वं सर्व तदेव देशोन दव्वमसव्वं, तथा देसो सव्वं तं संपुण्णं देससव्वं, असंपुण्णं अदेससव्वं । |आदेससव्वंग जथा सव्वो गामो आगतो, सब्बो कूरो जिमितो, सव्वभवासद्धिया सिज्झिहिंति, आदेसो नाम उवयारो ववहारो,
1४॥६०८॥ सो य बहुतरेसु पहाणेसु वा आदिस्सति देसेवि । निरवसेससव्वगं दुविहं-सव्वापरिसेससव्वगं च तद्देसापरिसेससव्वगं च,सव्वापरिसे-18 |ससव्वगं जथा सव्वदेवाणिमिसणयणा,तदेसापरिसेसव्वगं सव्वे असुरकुमारा काला बिंबोडा,तेषामेव देवानां देसो विभागस्तद्देशः।
KASARॐॐॐॐ
Loading... Page Navigation 1 ... 608 609 610 611 612 613 614 615 616 617 618 619 620