Book Title: Aavashyak Sutram Purv Bhag
Author(s): Bhadrabahuswami, Jindasgani Mahattar,
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha
View full book text ________________
पदार्थश्च
सामायिक
ज्जुतो एवमब्भुवगमं दरिसेति, जथा-करेमि भंते ! सामाइयमित्यादि, तत्थ 'डुकृञ् करणे' तस्य गुणादौ कृते करोमीति , पदच्छेदः व्याख्यायां
| भवति, करोमि अभ्युपगच्छामीत्यर्थः, भंतत्ति भदंत भयान्त भवान्त इति पूज्यस्यामन्त्रणं, हे भदंत इत्यादि, सामायिकमिति ॥५९३॥ णाणदसणचरणाणि भावसम तस्स आयः समाय इत्येतस्य इकणप्रत्ययांतस्य नेरुक्तविधानेन सामायिकमिति भवति, तत्किमुक्त :
हे पूज्य ! ज्ञानदर्शनचारित्रलाभं अभ्युपगच्छामि, अनेन मोक्षसाधनज्ञानदर्शनचारित्रलाभविषयं प्रवृत्त्यभ्युपगमं दर्शयति, सर्वशब्दोऽत्रापरिशेषवाची, सावज्जमिति अवयं-गर्हित मिच्छत्तं अण्णाणं अविरती सह अवद्येन सावधस्तं, कोऽसौ ?-योगाव्यापार इत्यर्थस्तं, किमिति -पच्चक्खामित्ति पच्चक्खाण करेमि, प्रतीपमाख्यानं प्रत्याख्यान, ज्ञपरिज्ञया परिज्ञानं प्रत्याख्यानपरिज्ञया परिहरणमित्यर्थः, तत्किमुक्तं ?-अपरिशेष मिथ्यात्वाज्ञानअविरतिसहचरितं व्यापार ज्ञात्वा निवर्तयामीति, अनेन तु | संसारकारणमिथ्यात्वाज्ञानाविरतिसहगतव्यापारविषयं निवृत्त्यभ्युपगमं दर्शयात, नणु सावज्जजोगो तिकालविसओ संखातीतभेदो यतो कहं तस्स निरवसेसस्स पच्चक्खाणं?, अशक्यमित्यभिप्रायः, किं च-तथाविधेण करणेण कत्ता कज्जं साहेति, न तं विणा, तदपि संख्यातीतभेदं, कस्यचित्कार्यस्य किंचित्साधकतमं, तदत्र नियतभेदं किं तथाविधं करणमित्याह-जावज्जीवाए इत्यादि,
अत्र जावज्जीवाएत्ति न करेमि न कारवेमि करेंतपि अन्नं न समणुजाणामि इत्यत्र योज्यते, यावत् परिमाणमर्यादावधारणेषु, जीव & प्राणधारणे, जीवनं जीवो यावन्मम जीवनं जीवनपरिमाणं-जीवनमर्यादां, जीवनमात्रमित्यर्थः, किं?, संख्यातीतभेदमपि जाइभेयवि-16 ॥५९३॥
वक्षया त्रिविधं-त्रिप्रकारं करणकारणानुमतिलक्षणं सावधं योग, करणस्याप्यनेकविधत्वेऽपि तथैव त्रिविधेन त्रिप्रकारेण, करणेनेत्यर्थः, तेनाप्यस्य कार्यस्य प्रसाधकतमेनैव मणसा वयसा कायेण एते विभासितव्या, एतेषामेकैकेनैव, अत एव मणसा वयसा
कनकर
Loading... Page Navigation 1 ... 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620