Book Title: Aavashyak Sutram Purv Bhag
Author(s): Bhadrabahuswami, Jindasgani Mahattar,
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha
View full book text ________________
सामायिक | गकरणं नाम जं निप्फण्णातो उत्तर निष्पज्जति, तं एतेसिं चेव ओरालियवेउब्वियआहारगाणं तिण्हाण उत्तरकरणं, सेसाणं णात्थ, | करणव्याख्यायां ते एतं अट्ठविहं करणं । अहवा मूलकरणं अटुंगाणि, अंगोवंगाणि उवंगाणि य उत्तरकरणं, ताणि जथा- सीस १ मुरो २ दर ३४
निरूपणं ॥५९६॥
पट्टी ४ बाहाओ दोणि ६ऊरुया दोणि ८ । एते अटुंगा खलु अंगोवंगाणि सेसाणि ॥१॥ १६० भा. । होति उवंगा
अंगुलि कण्णा नासा य पजणणं चेव । णहदंतकेसमंसू अंगोवंगेवमादीण ॥२॥ अहवा इमं उत्तरकरण- दंतरागो कण्णवडणं ही नहकेसरागो, एतं ओरालियवेउव्वियाणं, आहारए णत्थि एताणि, आहारगस्स पुण गमणादीणि, एस पुण विसेसो- ओरालियस्स
चेव उत्तरकरणं विसेणं ओसहेण वा पंचण्हं इंदियाणं विणट्ठाण वा पुणो करणं निरुवहताण वा विणासणं, एवमादि । तत्थ पुण ओरालियवेउव्वियआहारगाणं तिण्हं तिविहं करणं- संघातकरणं परिसाडणकरणं संघातपरिसाडकरणं, उवरिल्लाणं दोण्हं सरीराणं संघातणा णत्थि, उवरिल्लाणि दो अत्थि, एताणि तिण्णिवि करणाणि कालतो मग्गिजंति--ओरालियसंघातकरणं एगसमयं, जं 5 पढमसमयोववण्णस्स, जथा तेल्ले ओगाहिमओ छूढो तप्पढमताए आययति, एवं जीवोपवि उववज्जंतो पढमे समये गेण्हति ओरा
लियपाओग्गाणि दव्वाणि, न पुण मुंचति किंचिवि, पडिसाडणा जहण्णेणं समयो उक्कोसेणवि समयो, मरणकालसमए एगंतसो मुयति, न गेण्हति, मज्झिमे काले किंचि गण्हति किंचि मुयति, जहण्णेणं खुड्डग भवग्गहणं तिसमयूणं, तिसमयूर्ण कहं ?, दो
॥५९६॥ विग्गहमि समया समयो संघातणाए तेहणं । खड्डागभवग्गहणं सव्वजहण्णो ठितीकालो॥४॥ उक्कोसेणं तिणि पलितोवमाई समयूणाणि, कहं ?, उक्कोसो समयणो जो सो संघातणासमयहीणो । किह न दुसमयविहीणो साडणसमएऽवणीतंमि? ॥ ५॥ भणति- भवचरिमंमि बिसमये संघातणपरिसाडणं चेव । परभवसमते साडणमतो तदृणो न कालोत्ति ॥६॥ जदि परपढमे साडो
SICALCASSAGAR
Loading... Page Navigation 1 ... 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620