Book Title: Aavashyak Sutram Purv Bhag
Author(s): Bhadrabahuswami, Jindasgani Mahattar,
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha
View full book text ________________
सामायिक
॥६००॥
दुगुणिया दुरूवरहिता य सुक्कपक्खंमि । सत्तहिते देवसियं तं चिय रूवाहितं रातिं ॥ ५॥ किण्हे दुरूवहीणा न कातव्वा, जे गता करण& पक्षतिहयो वट्टमाणतिहिणा सह सत्तण्डं चलाण करणाण दत्तव्वता स सत्तहिं भागे हिते जं सेसं तं करणं, णो जं लद्धं
| निरूपणं तं कालकरणं । । भावकरणं दुविहं-जीवभावकरणं च अजीवभावकरणं च, अजीवभावकरणं वण्णादी तव्वं, जीवभावकरणं दुविहं| सुतकरणं च नोसुतकरणं च , सुतकरणं दुविहं-लोइयं च लोउत्तरियं च , एकेक्कं दुविहं-बद्धं अबद्धं च , बद्धं णाम जत्थ सत्थेसु उवणिबंधो अत्थि । अबद्धं जं एयं चेव विपरीतमिति, नत्थि उवणिबंधो। तत्थ बद्धसुतस्स करणं दुविह-सद्दकरणं निसीहकरणं च, सद्दकरणं नाम जं सद्देहिं पगडत्थं कीरति, न पुण गोवितं, संकेतितं, जथा उप्पाएति वा भूतेति वा विगतेति वा परिणतेति वा उदात्ता अनुदात्ताः प्लुताश्च, निसीहं जं पच्छण्णं गोवितं संकेतितं, तत्थ सुत्ते अत्थे तदुभए य, जथा निसीहणामं अज्झयणं । भवति, अहवा जथा अग्गेणीते विरिते अत्थिणत्थिप्पवायपुव्वे य पाढा-जत्थ एगो दीवायणो भुजति तत्थ दीवायणसयं भुजति जत्थ | सयं दीवायणा भुंजंति तत्थ एगो दीवायणो भुंजति, एवं हमइत्ति जाव तत्थ एगो दीवायणो हम्मति । सेत्तं बद्धकरणं, लोतियअबद्धकरणं
बीसं अड्डिताओ बत्तीस पञ्चड्डियाओ सोलस करणाणि, लोगप्पवाए वा एत्थ छट्ठाणाणि, तंजहा-विसाह समपदं मंडलं आलीढं पच्चा| लीढं, दाहिणं पादं अग्गतोहत्तं कातुं वामपादं पच्छओ हुत्ता ओसारेति, अंतरं दोण्हवि पादाणं पंच पदा, एय आलीढं, एतं चेव विपरीत
॥६००॥ | पचालीढं, वइसाहं पण्हीओ अभिन्तराहुन्तीओ समसेढीओ करेति, अग्गिमतला बाहिरहुत्ता, मंडलं दोवि पादे दाहिणवामहुत्ते ओसारेत्ता ऊरुणावि आउण्टावेति जथा मंडलं भवति, अंतरं चत्तारि पादा, समपदं दोवि पादे समं णिरंतरं ठवेति, एताणि पंच
AEIR555
Loading... Page Navigation 1 ... 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620