Book Title: Aavashyak Sutram Purv Bhag
Author(s): Bhadrabahuswami, Jindasgani Mahattar,
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha
View full book text ________________
सामायिक व्याख्यायां
॥५९९॥
परिसाडणा तहेव समयो भवति, दोण्हवि अंतरं नत्थि, एतेसिं दोण्हवि अंगोवंगा णत्थि, अहवा तदंतर्गता एव तेजसकार्मका जीवप्पयोगकरणं, जतो जीवेण पयोगसा आत्मसात् नीयंते, आए वेइति । अहवा इमं जीवप्पयोगेणं निव्वत्तिय चउव्विहं करणंसंघातणाकरणं परिस।डणाकरण संघातपरिसाडणाकरणं णेव संघातो व परिसाडो णोसंघातपरिसाडणाकरणं, जथा पडो संखो सगडं धूणत्ति यथासंख्यं, पडो संघातितो, संखो परिसाडेत्तूण घट्टितो, सगडं संघात परिसाडणेण निव्वत्तियं, थूणा उभयनिसेहेण उद्धीकता, एवं वितिरिच्छीकता, एवमादि विभासा । अजीवपयोगकरणं अजीवे पयोगेण किरति जथा वण्णकरणाति जं वण्णं कुसुंभचित्तकारकादीण, एवं गंधरसफासावि विभासितव्या । एतं दव्वकरणं ।
खेत्तकरणं खेत्तं आगासं तस्स किर करणं णत्थि, तहवि वंजणपरियावण्णं, जम्हा ण विणा खेत्तेण करणं कीरति, अहवा खेत्तस्सेव करणं खेत्तकरणं, वंजणपरियावण्णं नाम जं खेत्तंति अभिलप्पति, तंजहा उच्छुखेत्तकरणमादी य, सालिखेत्तकरणं तिल| खेत्तकरणं एवमादि, अहवा जंमि खेत्ते करणं करेति वंणिज्जति वा । कालकरणं कालोऽवि अकित्तिमो, तथावि तस्स वंजणपरियावण्णं जं जावतिएण कालेण कीरति जंमि वा वंणिज्जति एवं ओहेण, णामओ पुण इमे एक्कारस करणा, तत्थ य गाथाओ - कालो जो जाबतितो जं कीरति जंमि जंमि कालंमि । ओहेण णामओ पुण इमे उ एक्कारसकरणा ॥ १ ॥ बवं च बालवं चैव, कोलवं थीविलोयणं । गरादि वणियं चेव, विट्ठी हवति सत्तमा ॥ २ ॥ सउणि चउप्पयनागं, किच्छुग्धं करणं तथा । चत्तारि धुवा एते, सेसा करणा चरा सच ॥ २ ॥ किण्हचउदसिरति सउणिं पडिवज्जती सया करणं । एत्तो अहकमं खलु चउप्पयं नाग किञ्छुग्धं ॥ ३ ॥ सुचराष्ट्रदिवैकरपूर्णदिवा, कृतृरासदिवादरभूतदिवा । यदि चन्द्रगतिश्च तिथिश्च समा, इति विष्टिगुणं प्रवदन्ति बुधाः ॥ ४ ॥ पक्खतिहओ
करणनिरूपणं
॥५९९॥
Loading... Page Navigation 1 ... 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620