Book Title: Aavashyak Sutram Purv Bhag
Author(s): Bhadrabahuswami, Jindasgani Mahattar, 
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha

View full book text
Previous | Next

Page 599
________________ सामायिक व्याख्यायां ॥५९७|| निविगहतो य तमि संघातो । णणु सव्वसाडसंघातणा उ समये विरुद्धाओ ॥७॥ आ० जम्हा विगच्छमाणं विगतं उप्पज्जमाण IRI करणमुप्पण्णं । तो परभवादिसमये मोक्खादाणाणमविरोहो ।। ८॥ चुतिसमये णेहभवो इहदेहविमोक्खतो जथातीते । जदि परह-14 वोवि न तहिं तो सो को होतु संसारी ॥९॥णणु जह विग्गहकाले देहाभावेवि परभवग्गहणं । तह देहाभावमी होज्जेहभवोवि | निरूपणं को दोसो १ ॥१०॥ आ-जंपिय विग्गहकाले देहाभावेवि तो परभवो सो । चुतिसमएवि ण देहो ण विग्गहो जदि स को होतु ? ॥ ११ ॥ अंतरं- ओरालियसंघातकरणस्स जहण्णेणं खुड्डागभवग्गहणं तिसमयूण, उक्कोसेणं तेत्तीस सागरोवमाणि पुव्वकोडिसमयाधियाणि, सव्वसाडस्स जहण्णेणं खुल्लागं भवग्गहणं, उक्कोसेणं तेत्तीसं सागरोवमाई पुवकोडिअहिताई। कहं ?, संघाततरकालो जहण्णतो खुड्डयं तिसमयणं । दो विग्गहमि समया ततिओ संघातणासमयो ॥ १२ ॥ तेहणं खुड्डभवं धरित्तु परमवमविग्गहेणेव । गंतूण पढमसमये संघातयतो स विण्णेयो ॥ १३ ॥ उक्कोसेणं तेत्तीस समयाधिय पुवकोडि अधियाई । दो सागरो. वमाई अविग्गहणेह संघातं ॥१४॥ कातूण पुब्बकोडिं धरिउं सुरजेट्ठमातुयं तत्तो । भोत्तूण इहं ततिए समए संघातयंतस्स ॥१५॥ सव्वसाडस्स कहं- खुड्डागभवग्गहणं जहण्णमुक्कोसयं च तेत्तीसं । तं सागरोवमाइ संपुण्णा पुन्चकोडी य ॥ १६॥ इहाणंतरातीतभवचरिमसमये ओरालियसरीरसव्वसाडं कातूण खुड्डागभवग्गहणिएसु उववण्णो, तस्स पज्जते सव्वसाडं करेति, ततो खुल्लागभवग्गहणमेव भवति, उक्कोसेणं पुण कोइ ओरालियसव्वसाडं कातूण तेत्तीससागरोवमट्टितीएसु वेउविएसु उववण्णो, पच्छा तओ ||५९७॥ | पुव्वकोडाउएसु ओरालियसरीरिसु उववण्णो, पुवकोडिअंते औरालियसव्वसाडं करेतित्ति । इदाणिं उभयस्स अंतरं-जहण्णेण एक्कं समयं उक्कोसेण तेत्तीसं सागरोवमाणि समयाधियाणि, कहं ?- उभयंतरं जहणं समयो निम्विग्गहेण संघाते । परमं सति

Loading...

Page Navigation
1 ... 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620