Book Title: Aavashyak Sutram Purv Bhag
Author(s): Bhadrabahuswami, Jindasgani Mahattar,
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha
View full book text ________________
सामायिक 18| कायेणेत्यत्र भिन्नविभक्तिको निर्देशः, न करोमि आत्मना न कारवमि परैः करेंतंपि अण्णं न समणुजाणामि, अपिशब्दा- 18 पदा व्याख्यायां
कारतमवि समणुजाणतमवि अण्णं ण समणुजाणामि, अन्यग्रहणात एव अन्यपरंपरयापीति, तत्किमुक्तं ?-वर्तमानसमयादारभ्य ॥५९४॥
यावन्मरणकाल एतावंतं कालं यावत्सावा योगं करणकारणअनुमातिभेदात् त्रिप्रकारं त्रिविधेन करणेनानेनैवास्य प्रसाधकेन मनोवचनकायरूपेण एकैकेन न करेमि न कारयामि करेंतंपि अण्णं ण समणुजाणामीति, यश्चातीतकालविषयः तस्स पडिकमामि निंदामि गरिहामि, पडिकमामित्ति प्रतीपं क्रमामि प्रतिनिवृत्ते वोसरामीतियावत् 'निंदा आत्मसंतापे' 'गर्दा प्रकाशने' आत्मसाक्षिकी निंदा, परसाक्षिकी गहीं, तत्कोऽर्थः १-योऽतीतकालविषयः त्रिविधः सावद्ययोगस्तस्मात् त्रिविधेन करणेन पडिनियतामि, तमेव चात्मसाक्षिकं निंदामि परसाक्षिकं गर्हामीति, अपराधपदविशुद्धयर्थं चात्मानं वोसिरामित्ति, अयमभिप्रायः-एवमपि यदा आत्मानं अपराधपदेहिं अविसुद्धं संभावयामि तदा अधारिहं पायच्छित्तं पडिवज्जामि, न तुण आतपडिबंधेण तं न पडिव|ज्जामि, अतो आतपडिबंधपरिहारेण पायच्छित्तपडिवत्तीए आलावो सिद्धो चेव भवतित्ति अप्पाणं वोसिरामीत्याह, अनेन च यथा
शक्तिर्दर्शिता भवतीति पदार्थः । अण्णे पुण एत्थ केयी अवयवा अण्णधा संपवयंति वणयंति य, जथा किर करेमि भंते ! सामाइयं तिविह- नाणदंसणचरणभेदेण, सव्वं सावजं जोगं पच्चक्खामि तिविहं, मिच्छत्तअन्नाणअविरतिसहगतत्वात्साऽपि त्रिविधः, मण
॥५९४॥ वयकायवावारभेदेण वा तिविधो, तिविधेण मणसा करणकारणाणुमतिपवत्तेण, एवं वयसा कायेणवि, सामाइयं करेमि सावज्ज जोगं पच्चक्खामि । सेस पूर्ववत् । अण्णे पुण-करेमि भंते ! सामाइयं जावज्जीवाए, सव्वं सावज जोगं पच्चक्खामि जावज्जीवाए, कह ?, तिविहं तिविहेणं, मणेण वायाए कायेणं, वट्टमाणसमयादारभ्य जावज्जीवाए न करेमि जाव न समणुजाणामि, पुवकतस्स
+SASRHARS
Loading... Page Navigation 1 ... 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620