Book Title: Aavashyak Sutram Purv Bhag
Author(s): Bhadrabahuswami, Jindasgani Mahattar, 
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha

View full book text
Previous | Next

Page 583
________________ म नमस्कार व्याख्याय योग निरोधः ॥५८१॥ -तस्स पढमसमयम्योववण्णगस्स जावतिया सजनगस्स वइजोगट्ठाणेसु णिमिना RDCROREORI57-% | समए पज्जत्तगस्स मणो आसी, ततोवि ओसरति पच्छा अमणो भवति, एवं बेदियस्सवि पज्जत्तगस्स वइजोगहाणेसु णिरुभित्ता जा वइ-| यजोगी भवति, पच्छा सुहुमस्स पणगजीवस्स पढमसमयोववण्णगस्स जावतिया सरीरोगाहणा तावतियाए अप्पणगं कायजोगं हासेंते २ निरंभंति, अण्णे पुण भणंति-तस्स पढमसमये चेव पगगस्स हेट्ठा असंखेज्जगुणं कायजोगं णिरंभंतो णितंभए, तस्स किल वीरियावरणोदएणं भंदोजोगपरिप्फंदो तेण अप्पो कायजोगो भवइ, केवलिस्म पुग अंतराइयपरिक्खएणं अणुत्तरं निरावरणं जोगवीरियं, तेण अचिंतेण जोगसामत्थेणं जा सा केवलिस्स वीरियसदन्वयाए अणुवरतं पदेसपरिफुरणा तं एगिदियजोगपप्पंदा ओसरेऊण जिरं| तरंणिरंभति, जाई च से सरीरे कम्मणिव्वत्तियाई मुहसवणसिरोदरादिछिद्दाइं ताणि वियोएमाणो २ तिभागूणं पदेसोगाहणं करोति, ताहे आणपाणुणिरोहं काउं अजोगी भवति । एवं सो योगत्रयनिरोहा सुक्कझाणस्स ततियभेयं सुहुमकिरियं अणियट्टि अणुपविट्ठो करेति, पच्छा समुच्छिन्नकिरियं झाणं अणुप्पविट्ठो जावतिएणं कालेणं अतुरियं अविलंबितं ईसी पंचरहस्सक्खरा क ख ग घ ङ एते उच्चारिजंति एवतिकालं सेलेसि पडिवज्जति, शैलेशी नाम 'शील समाधौ' 'ईस ऐश्वर्ये' शीले ईशस्तद्भावः शैलेशी, तस्सि | काले परं शीलं भवति, अथवा शैलेश इव तस्मिन् काले निष्प्रकम्पः, नान्यत्र, परप्रयोगात्, सेब अलेसी सेलेसी, लेश्या णाम परि. णामो २ परि समंता नामो, परिणाम लेस्सा, सा दुविहा-दव्यतो भावतो य, तत्थ वण्णादिगुणपरिणामो लेस्सा, ते वण्णादिणो द्रव्ये संश्लेषं परिणता तेणं सा दव्यलेसा, ते चेव द्रव्या जीवेनात्मसंश्लेषभावपरिणामतः शुभाशुभेण शुभाशुभा य लेश्या भवति, द्रव्यात्मगुणसंश्लेषपरिणामो भावलेश्या, ण तु दब्बपरिणामविरहिया भावलेस्सा भवति, सो य जहा पुव्वनिव्वत्तिएणं हत्थेण पदी गहाय अंधारए णयणविसयं फुडीकरेति, एवं सजोगी जीवो पुव्वणिवत्तिएण दव्वसंगेण अण्णेसिं दव्वाणं गहणं कातुं भावलेस्सा

Loading...

Page Navigation
1 ... 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620