Book Title: Aavashyak Sutram Purv Bhag
Author(s): Bhadrabahuswami, Jindasgani Mahattar, 
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha

View full book text
Previous | Next

Page 581
________________ नमस्कार सस्पर्शागुरुलघूपघातपराघातोच्छ्वासप्रशस्तविहायोगत्यपर्याप्तप्रत्येकशरीरस्थिरास्थिरशुभाशुभदुर्भगसुस्वरानादेयायश-कीर्तिनीचैर्गोत्री योगव्याख्यायां | संज्ञाः चत्वारिंशत् प्रकृतयो द्विचरमसमये व्युपरतक्रियानिवर्तिध्यानं ध्यायतोऽशेषतः संक्षीणाः, अथ सद्वेद्यमनुष्यायुर्मनुष्यग-1 निरोधः ॥५७९॥ तिपश्चेन्द्रियजातिमनुष्यगतिप्रायोग्यानुपूर्वीत्रसबादरपर्याप्तसुभगादेययश-कीर्तितीर्थकरोच्चैर्गोत्रसंज्ञास्त्रयोदश प्रकृतयः चरमसमये संक्षीणाः, परिमितत्वादन्तर्मुहूर्तस्य भेदाभाव इति चेत् न, एकस्यान्तमुहूर्तस्योसंख्येयभेदप्रतिज्ञानात् , अतः केवलिन्यन्त| मुहूर्तायुष्यपि यथोक्तभूयसामन्तर्मुहूर्तानां प्रसिद्धिरिति । ततो भावलेश्यापर्यायाद्धायां संक्षीणायां सर्वकर्मविप्रमुक्तः जलधरघनपटलनिरोधविनिर्मुक्त इव चंद्रमा नीरुजो निरुपम एकसमयेन भवसमुद्रमुत्तीर्य सिध्यतीति । एत्थ गाथा णातूण वेदणिज्जं ॥९-६८ ।। ९५४॥ दंडकवाडे ॥९-६९॥ ९५५ ॥ जह उल्ला०॥९-७० ॥९५६ ॥ ४ लाउय० ॥९-७१ ॥९५७ ॥ अण्णे पुण एत्थ पत्थावे एतं सामण्णेणं भणति-जहाणेव्वाणं गंतुकामो जीवो कोपि समुद्घातं क रेति कोति णवि, समुद्घातेति को अत्थो, समो आयुषो कर्मणां उद्घातः समुद्घातः, सव्वे जीवपदेसे विसारेति, एवं सिग्छ कम्मं खविज्जति तो समुग्धाओ, तं च कम्हि काले करेति?, मुहुत्तावसेसाउओ, अण्णे भणति- जहण्णणं अन्तोमुहुत्तं उक्कोसेण | छम्मासावसेसाउओ, एयं सुत्ते ण होति दिवेल्लयं ॥ आउज्जति-उवयोगं गच्छति पढममेव अंतोमुहुत्तियमुदीरणावलिकायां क|म्मपक्खेवाइरूवं परिस्पन्दनं गच्छतीत्यर्थः समुद्घातकरणकातुकामो। तत्थ गाथा ॥५७९॥ ___णातूण वेदाणज्जं विसमं च समं करेति बंधणठितीहि य विसमं वेदणीज्ज अब्भाहियं समं करोति आउगेणं, केण', | बंधणेहिं ठितीहि य, ठितीयाउयबंधट्ठितिकम्मस्स जावतियं आउत सेसं जं,तमि समये तत्तीयाओ आवलियाओ करोति जावतियं २ ASTROR SASSASSASSASSASSASAKASSARAY

Loading...

Page Navigation
1 ... 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620