Book Title: Aavashyak Sutram Purv Bhag
Author(s): Bhadrabahuswami, Jindasgani Mahattar,
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha
View full book text ________________
3
1-
नमस्कार व्याख्यायां
॥५७८॥
SSAGARMACROREACREAL
तथोत्तराभ्यां कर्म दहतीत्यतः कर्मदहनसामान्याद् ध्यानमिव ध्यानं, न च कर्मदहनसामान्याद् ध्यान एते इतिकृत्वा 31
अयोगिपूर्वध्यानवींच्चताकृतो व्यापारोऽप्यनयोरावश्यक: प्रतिज्ञायते, न च चिन्ताव्यापाररहिते एते इति कृत्वा पूर्वयोरपि चिन्ता
गुणस्थानं व्यापाररहितताभ्यनुज्ञायते, न च पूर्वयोश्चिन्ताकृतो व्यापार इतिकृत्वा तयोरपि चिन्तातो व्यापारो भवितुमर्हतीत्यतोवशीयते, तदेवमेतेन न्यायेन चिन्ताव्यापाराभावेऽपि कर्मदहनसामान्यमिव युक्तं ध्यान, अथवा पूर्वप्रयोगात् ध्यानमिव ध्यानमिति सिद्धं, कथं १, कुलालचक्रभ्रान्तिवत् , यथा बाह्याभ्यन्तरभ्रमणकारणपरिणामसान्निध्ये स्वयमपि तथापरिणामात् बाह्यपौरुषप्रयत्नद्रव्यदंडादिभ्रमणकारणसंबंधापादितभ्रान्तिपोयं कुलालचक्रं विनिवृत्तेऽपि द्वितये भ्रमणकारणे भ्राम्यते च, तथैवात्र चिन्तानिरोधो यो ध्यानविशेषापादकस्तदभावेऽपि पूर्वप्रयोगात् ध्यानमिव ध्यानमिति सिद्धं । एवमयं असापरायिकसद्भवस्थकेवली अलेश्यं पर्यायमवामोति, अथ किमिदमलेश्यपर्याय इति, नास्मिन् लेश्याऽस्ति भवस्थकेवल्ययोगिपर्याय इति सोऽलेश्यः, तमवाप्यान्तर्मुहूर्तमवतिष्ठते, तस्य सद्वेद्येन सिध्यतश्चरमसमये सद्वेद्यं नश्यति, द्विचरमसमये असद्वेद्यं, तथा यद्यसद्वेद्येन सिध्यति ततोऽस्यासद्वधं चरमसमये द्विचरमसमये सद्वेद्यं,असद्वेद्यस्य वेदयितत्वाद् दुःखजमिति चेत् न तत्कृतं दुःखं,तेनास्य सम्बन्धेऽपि दुःखाभावात् , कथं १, क्षीरपूर्णे घटे यवमात्रनिम्बदलंप्रक्षेपेऽपि सति कटुकत्वाभावात् , तथा च सर्वप्राणिभ्योऽप्यनन्तगुणं सूक्ष्मसंपरा| यप्रविष्टक्षपकचरमसमयार्पितसद्वेद्यं वेदयतोऽस्य योऽसद्वद्योदयः असद्वेद्यसत्कर्मसान्निध्यादापतति ततोऽन्यस्य दुःखं प्रपद्यत इति सिद्धं, तदेवमस्यायोगिन: असद्वेद्यदेवगत्यौदारिकवैक्रियकाहारकतैजसकामेणशरीरसमचतुरस्रन्यग्रोधसातिकुब्जवामनहुंडसंस्थानोदारिकवैक्रियाहारकशरीरांगोपांगनिर्माणदेवगतिप्रायोग्यानुपूज्यौं वज्रर्षभनाराचअर्द्धनाराचकीलिकासंप्राप्तसृपाटिकासंहननवर्णगन्धर
CARRORESARSAA5
॥५७८॥
Loading... Page Navigation 1 ... 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620