Book Title: Aavashyak Sutram Purv Bhag
Author(s): Bhadrabahuswami, Jindasgani Mahattar,
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha
View full book text ________________
नमस्कार 31 संख्येयभागा निष्कामंति, असंख्येयभागोऽवतिष्ठते, तैरसंख्येय गैर्निगतरेतैः प्रतरं पूरयंति, तत्र ये निष्क्रान्तास्ते द्वितीयस- समुद्घातः व्याख्यायामयनिष्क्रान्तात्मप्रदेशसकाशादसंख्येयगुणहीनाः, ततश्चतुर्थसमये कार्मणकाययोगस्थान एव आकाशप्रदेशान् निष्कुटसंस्थानसंस्थितान्
लोकव्यपदेशभाजोऽपूरितान् पूरयंतीति लोकपूरकाः, तथा तेषां को विधिरिति प्रश्नेऽभिदध्महे-ततस्तृतीयसमयनिर्गतात्मप्रदेशसकाशात् ॥५७२॥
योऽसंख्येयभागोऽवतिष्ठत इत्युक्तं, असावपि बुद्ध्या पुनरप्यसंख्येया भागाः क्रियन्ते, ततश्चतुर्थसमये लोकपूरकानामसंख्येयभागा निष्क्रामन्ति, असंख्येयभागोऽवतिष्ठते, ततस्तैरसंख्येयभागैर्निष्क्रान्तरेते लोकनिष्कुटान् पूरयंति, तत्र ये निष्क्रान्तास्ते तृतीयसम्यनिष्क्रान्तात्मप्रदेशसकाशादसंख्येयगुणहीनाः, यश्चाधुना असंख्येयभागोऽवतिष्ठतेऽसौ स्वशरीरावगाथावकाशप्रमाण इति।।
तस्येदानी मनुष्यावस्थायां या पल्योपमासंख्येयभागमात्रा कर्मत्रयसत्कर्मस्थितिरवतिष्ठते सा बुद्ध्या असंख्येयभागाः क्रियन्ते, ततः प्रथयसमये दंडककारकसत्कर्मस्थितेरसंख्येयान् भागान् हन्ति, असंख्येयभागोऽवतिष्ठते, यश्चामुष्यामवस्थायां कर्मत्रयानुभवःस बुद्धया अनन्तभागाः क्रियन्ते, ततोऽस्यासद्वेद्यन्यग्रोधसातिकुब्जवामनहुंडसंस्थानवज्रनाराचार्धनाराचकीलिकासंप्राप्तमृपाटिकासंहनना-2 प्रशस्तवर्णगंधरसस्पर्शापघाताप्रशस्तविहायोगत्यपर्याप्तकास्थिरासुभदुर्भगदुःस्वरानादेयायशःकीर्तिनीचर्गोत्रसंज्ञिकानां(?) पंचविंशतेर-४
प्रशस्तानां प्रक्रीडनसमये दंडककारकानुभवस्यानन्तान् भागान् हन्ति, अनन्तभागोऽवतिष्ठते, तत्समीयकमव सद्वेद्यमनुष्यदेवगतिमापंचेन्द्रियजात्यौदारिकवैक्रियाहारकतैजसकार्मणशरीरसमचतुरस्रसंस्थानोदारिकवक्रियकाहारकशरीरांगोपांगवज्रर्षभसंहननप्रशस्तवर्ण-3॥५७२॥ | गन्धरसस्पर्शमनुष्यदेवगतिप्रायोग्यानुपूर्व्यगुरुलघुपराघातातपाद्योतोच्छ्वासप्रशस्तविहायोगतित्रसवादरपर्याप्तप्रत्येकशरीरस्थिरशुभसुभगसुस्वरादेययशःकोर्तिनिर्माणतीर्थकरोच्चात्रसंज्ञिकानामेकचत्वारिंशतः(?)प्रशस्तानामपि प्रकृतीनां योऽनुभवः तस्याप्रशस्तप्रकृत्यनुभ
PRASABSORBASANSAR
Loading... Page Navigation 1 ... 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620