Book Title: Aagam 42 Dashvaikalik Choorni
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 302
________________ आगम (४२) “दशवैकालिक- मूलसूत्र-३ (नियुक्ति:+|भाष्य+चूर्णि:) अध्ययनं [९], उद्देशक [१], मूलं [१५...] / गाथा: [३९९-४१५/४१५-४३१], नियुक्ति: [३११-३२९/३०९-३२७], भाष्यं [६२...] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] "दशवैकालिक" नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्रांक [१५...] गाथा ||३९९ श्रीदश- वैकालिक चूर्णी. ९ अध्य. अर्थादिविनयाः ॥२९६॥ ४१५|| पडमाणं पडिल्छमाणा अच्छंति ज त छदाणुवतणं, छंदाणुवत्तणं णाम छन्दो अभिष्पाओ भण्णइ, तस्स अणुवतण छन्दाणुबत्तण, जहा एकको रायाण उलग्गइ, रम्ना भणिय- निप्पयोयणाणि एताणि वातिगणाणि, ओलगएण भणियं-देव ! छड्डियन्वनिमिच एतेसिं एतेंडा कया, अन्नया रमा भणियं-लहाणि वातिंगणाणि, ततो ओलग्गएण भणियं--देव! अहट्ठगा एते तरंति, एवमादि। छंदाणुवत्तणविणओ भवइ, 'देसकालवाणं णाम जदा रण्णो विदेसगतस्स कालं वा तारिसं पप्प णाणएण कज्जं भवइ तदा भण्णति-सामि! तुभचएणं पभावेण इमं अस्थि एवं पप्पउ, सो तं गिहिउँ पच्छा बहतरगं देह, णिआए वा तारिसे या पयति, तत्थ बहुतरं उप्पज्जति, एवमादि, सहा अस्थनिमितमेव राइसराइणं उलग्गया अम्भुहाणं कुबति, तहा 'अजलि' दवाच अंजलि कुर्वति, तहा उबेसिउकामस्स आसण उवर्गति, एयाणि अब्भासयत्तिमादीणि आसणपदाणपज्जवसाणाणि अस्थस्स कारणे कुन्यतित्ति, अत्यविणओ गओ । इदाणि कामविणओ भण्णइ, कामविणो य इमेण गाहापुब्बद्धण भण्णइ, संजहा- 'एमेव कामविणओ' ।। ३१५ ।। गाहा, जहा अत्यनिमित्त अब्भासवत्तिमाईणि कुति तहा कामनिमित्तं इत्थीण अम्भासपत्तिषण कुय्यंति, भणियं च- "अंब वा नि चा अभासगुणेणं तु नूणमल्लियह। बल्लिसमा किर महिला मा हु पयास चिरं कासी ॥१॥ । ततो माहुज्जेण महिलाजणो हारहत्तिका छन्दाणुवनणमपि कुवति, देसे काले च वासादीणि अत्थं दलयंति, एवं अन्भुट्ठाण । अंजलिपग्गहासणप्पदाणेण गणियादीहि हानि, भयविणए दासभयगादि अन्भासवत्तिनणमादीणि कुवंति, कामधिणयभय-12 दाविणया गया दोऽवि । इदाणि मोक्खविणओ भण्णइ-त०'मोक्खंमिबि पंचविधो०॥ गाथापच्छ , मोक्खविणओ पंचविधो भवति, तस्स इमा परूवणा-तंजहा-'दसणनाणचरित्ते०॥३१६।। गाहा, सो पंचविहो मोक्खविणओ इमो, संजहा-दसणविणओ दीप अनुक्रम [४१५ २९६॥ ४३१] [301]

Loading...

Page Navigation
1 ... 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387