Book Title: Aagam 42 Dashvaikalik Choorni
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 359
________________ आगम (४२) प्रत सूत्रांक [?] गाथा ||४८२ ४९९|| दीप अनुक्रम [५०६५२४] “दशवैकालिक”- मूलसूत्र - ३ (निर्युक्तिः + | भाष्य |+चूर्णिः) चूलिका [१], उद्देशक [-] मूलं [ १/५०६-५२४] / गाथा: [ ४८२-४९९/५०६-५२४], निर्युक्तिः [३६१- ३६९/३५९-३६७], भाष्यं मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४२], मूलसूत्र - [०३] “दशवैकालिक" निर्युक्तिः एवं जिनदासगणि-रचिता चूर्णि: श्रीदशवैकालिक चूर्णां रतिवाक्ये ॥३५३॥ अवक्रमणमहावणं, तं अवहावणं अणुत्पेहिउं सलिं जस्स सो अवहावणाणुप्पेही, अब इति एतस्स पागए ओगारो भवद्द, एवं ओहाणुप्पेही तेण ओहाणुप्पेहिणा, एवं कयसंकप्पेण पुर्व ओहावणाओ 'अणोहाइएण' एवसदो अवधारणे, किमवधारयति १, नियमा अणोहाइएण अड्डारसङ्काणाणि चिंतणीयाणि, पच्छा चिंतणं अणत्थर्ग, तेसिपि भावोपदरिसणत्थमिदमुच्यते-' हयर स्गियंसपोथपडागाभूआई ' हयो अस्सो तस्स रस्सी - खलिणं, सो य सुदम्पिओऽवि खलिणेण नियमिज्जर, गयो-इत्थी तस्सवि लोहमयं न (म) त्थयखणणमंकुसो, तेण सुमत्तोऽवि (वि गतं गाधिज्जर, जाणवतं-पोतो तस्स पड़ागा सीतपडो पोतोऽवि सीयपडेण तेण वीर्याहिं न खोहिज्जर, इच्छियं च दे पाविज्जर, हयादीणं रस्सिमादओ नियामगा अत्तो पत्तेयं ते सह पढिज्जति'हयरस्सिग यंकुस पोत पडागाभूआई' भृतसद्दो इह सारिस्सवाची, जहा को ऊहलभूयंमिवि लोए आसि पन्चयंत, अओ तम्भूताणि ते इयरस्सि०सरिसाणि एवं हयरस्गियंकुसपोयपडागाभूताई, इमाई अङ्कारस द्वाणाणिति, 'इमाणि'त्ति जाणि य नियमिताणि तानि दिए काऊण पच्चक्खाणि व भणति, अट्ठारस इति संखा, णामंति वा ठाणंति या भेदति वा एगट्ठा, भणियं च - " इच्चे एहिं चउएहिं ठाणेहिं जीवा रतियत्ताए कम्मे पकरेंति," अतो इमाणि अट्ठारहाणाणि जहा हयादीणं रस्सिमादीणि नियामगाई तहा जीवस्स ओहावणं कुव्ययओ अहिनिन्य सेऊण भिक्खुभावे नियामगाई, तत्थ पढमं ताव दुकरजीवियत्तं दंसे- 'हंभो' इत्यादि, हंति भोति संबोधनद्वयमादराय, दूसमाए दुप्पजीवी नाम दुक्खेण प्रजीवणं, आजीविआ, एत्थ संजमे रयाणं तु न सेति, जतो य एवं तम्हा धम्मे रई करणीया, तत्थ कामरथी विसया भोगा सद्दादिविसया, अधिय कुसग्गा इव इयरकाला, कदलीगन्भा वडसारमा जम्दा गिइत्थधम्मे, भोगे चइऊण कुणह रई [ धम्मे ] ॥ २॥ वितियं ठाणं गतं । किंच 'भुज्जो य सातिबहुला मणुस्सा' गुज्जो पुणोर, साति [358] स्थान त्रिवj ॥ ३५३॥

Loading...

Page Navigation
1 ... 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387