Book Title: Aagam 42 Dashvaikalik Choorni
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 373
________________ आगम “दशवैकालिक- मूलसूत्र-३ (नियुक्ति:+|भाष्य+चूर्णि:) (४२) | चूलिका [१], उद्देशक - मूलं [१/५०६-५२४] / गाथा: [४८२-४९९/५०६-५२४], नियुक्ति : [३६१-३६९/३५९-३६७], भाष्यं [६२...] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] "दशवैकालिक नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्राक [१] गाथा ||४८२ चूणा. ४९९|| जिणवणमाहिहिज्जासि' तिगुतिगुतो जिणस्स भगवतो तित्थकरस्स बयण-उवदेसणं जिणषयणमचिए, अहिद्वयति कालिक DIL तत्थ अवस्थाणं करेहअहिट्ठए इति सूत्रकारस्य उवएसवयण, तिबेमिसहो पुब्बवत्रियत्धो नया बद्देव ।। सजमाघातपाडवा गिरथं अट्ठारसस्थ पडिलह । जिणवयणावत्थाणं च होइ रहयपिंडत्था ॥१॥ रतिवकण्णी सम्मत्ता॥ २ घूला -धम्म चितिमा२खुडियायारावस्थितस्स३ विदितडकायाच स्थियस्स४ एसपियपिंडधारियसरीरस्स५ समत्तायावास्थयस्सल का बयणविभागकुसलस्सपणिहितजोगजुचस्सरविणीयस्स९दसमज्झयणस्स समणसयल भिक्खभावस्स१०विससथिरकरणस्थप उत्तर ॥३६७॥ढ़ातंतं व दिट्ठचूलितादुतं, तिषकाचूलिया य तत्थ धम्मे थिरीकरणथं रतिवकणामायणे पढमचूलिपा भणिया । विवित्तचरिया VIउपदेसस्था वितिययूला भण्णा, तीसे पढमपओ सीकण्णतणे चूला इति णाम, एएण अणुकमणागतं वितियाप चूलियज्झयण, RI हातस्स इमा उ उवधासनिज्जुत्ती, पढमगाथा, तं-'अहिगारो पुखपत्ती॥ ९३ ।। गाथा, जे तस्स वत्थुस्स अगाकरण, सागर |पुण चउव्यिहो नामादि, इहावि तहेव माणियन्यो, तमि परूविये तओ'वितिए चलियजायणे' सेसाणं नामाईण निदेसाईण च 'दाराण अहकम फासणा होति' अहकममिति जो जो अणुकमो तेण, फासणमिति जतसिं दारार्ण अर्थन स्पशन, गता नाम | निफण्णो, दो मुत्तफासियगाहाओ सुते चेव भण्णिा हिंति, एतेण पुणा ओघाइएण इममि चूलिपज्झयणे पढमसुत्तमागते, तंजडा-1 ॥३६७॥ टालिशं तु पवक्खामि ॥ ५०० ।। सिलोगो, तत्थ अप्पचूला चलिया, सा पुण सिहा चउम्बिहा अनतरेऽज्यापर्ण चचा। वभिषा, तुसहो भावचूलं बिसे सेह, तं पगरिसेण वक्खामि पवक्खामिश्र श्रवणे' धातः, अस्य धातोः नपुंसके भावे क्तप्रत्यया। [अनुबन्धलोपा, आदू गुणः (पा० ६-१-१७) प्रतिषेधः, श्रयते इति श्रुतं, तं पुण सुतनाणं केवलिभासित, अतिविशिष्टतम ज्ञान । दीप अनुक्रम [५०६५२४] चूलिका -१- परिसमाप्ता चूलिका -२- "विविक्तचर्या' आरब्धा: [372]

Loading...

Page Navigation
1 ... 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387