Book Title: Aagam 42 Dashvaikalik Choorni
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 375
________________ आगम (४२) “दशवैकालिक"- मूलसूत्र-३ (नियुक्ति:+भाष्य +चूर्णि:) चूलिका [२], उद्देशक [-], मूलं [१...] / गाथा: [५००-५१५/५२५-५४०], नियुक्ति: [३७०/३६८-३६९], भाष्यं [६३] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] “दशवैकालिक नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्राक [१] गाथा ||५०० नमेव अप्पा दायब्वे' प्रतीपं श्रोतं प्रति श्रोतं, जे पाणियस्स थलं प्रति गमन, ते पुण न सामावित, देवतादिनियोगेण होज्जा, आचार जहा है असकं एवं सद्दादीण विसयाण पडिलोमा प्रकृनिः दुक्करा, पडिसोये लदं लक्खो जहा सत्य उसु सिक्षतो, सुशिक्षिता पराक्रमादि सुसण्डमवि वालादीयं लक्षं लभते, तहा कामसुहभावणाभाविए लोगे तप्परिच्चागेण संजमलखं लब्भर, सो पडिसायलद्धलक्खे - पण पुणो पुणो णियामज्जा, पडिसोयमेव अप्पा दायब्बो, इह पडिसोतो रागविणयं, एक्सद्दो अवधारणे, तमवघारेइ, जहाण अण्णहा, ने | अप्पा इति सो एस आहिकयो, 'दायच्यो' इति पवतेतब्बो दायब्बो, णिवाणगमणारुहो 'भविउकामो होउकामो तेण होउकामेण, &पडिसायं अप्पा दायब्वो, एतस्सेव उदाहरणस्स बिससेण शिरुमणत्यं मण्णइ-'अणुसोअसुहो लोओ ॥५०२।। सिलोगो. ॥३६९॥ अणुसोयं पुब्ववण्णिायं, तं जस्स मुभं जहा पाणिय स्सानेणाभिपस्सवं मुहं एवं सद्दादीवि संगो सुहो लोगस्स, सोयसुहो लोगो, एताप्रोवि पवरो, तहा अणुसोतसुहमुच्छिओ लोगो पवत्तमाणो संसारे निवडइ, संसारकारणविवरांतो 'पडिसोओ आसवो सुविहियाणं' पडिसोयगमणमिव दुकर, संसारे विसयमावियस विसयविनियतणं, आसवो नाम इंदियजओ, सोमणं विधाणं जेसिं ते सुविहिया Vतेसि, विसयविरत्तार्ण मुविहियाणं आसवो पडिसोओचि, उभयफल निदरिसणत्थं अणुसोभो संसारा तहा अणुसोतसुहमुच्छिओ लोगो पवत्तमाणो संसारे निवडा, संसारकारणं सद्दादयो अणुसोता इति कारण कारणोवयारो, तन्निवरीयकारणे य पुण पडिसोश्रो, है तस्स निग्घाडो, जहा पडिलोम गच्छतो ण पाडिज्जा पायाले गदीसोएण तहेच सद्दादिसु अमुच्छिओ संसारपायाले ग पडइ. ॥३६९॥ संसारस्थितिमोक्खस्स य कारणमुइसेण भणियं । इदाणं विमुत्तिकारणोवदरिसणथमिदमुच्यते 'एवं (तम्हा) आयारपर-2 कमेण ॥ ५०३ ॥ गाथा, एक्सद्दो पकारोबदरिसणे, संसारपडिकूलायरणेण वित्तिभावं दरिसेइ, ते पुण आयारपरकमेणं, WRICAE%% ५१५|| दीप अनुक्रम [५२५५४०] % [374]

Loading...

Page Navigation
1 ... 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387