Book Title: Aagam 42 Dashvaikalik Choorni
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 380
________________ आगम (४२) प्रत सूत्रांक [?] गाथा ||५०० ५१५|| दीप अनुक्रम [५२५ ५४० ] “दशवैकालिक”- मूलसूत्र- ३ (निर्युक्तिः + | भाष्य | + चूर्णि:) चूलिका [२], उद्देशक [-], मूलं [१...] / गाथा: [५०० ५१५/५२५-५४० ], निर्युक्ति: [ ३७० / ३६८-३६९], भाष्यं [ ६३ ] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] “दशवैकालिक" निर्युक्तिः एवं जिनदासगणि-रचिता चूर्णि श्रीदशकालिक चूण. २ चूला ॥ ३७४॥ गरकाले पासस्थादयो सकिलिड्डा णासीति, अतो अणागतमिदं परामस्सह, संवासपराधीणं चरितधारणमिदं तमुदिई, अप्पणो मिच्छयबला हाणत्थमुण्णीयते- 'ण या लभेज्जा निउर्ण सहायं ०१ || २०९॥ सिलोगो, '' ति पडिसंह वट्टद्द, णकाराणंतरो चकार इति जइसदस्स अत्थे, 'लाभेज्जत्ति' पावेज्ज, जर न लभेज्जा, किं जइ न लभेज्जति १, निउणं-सहाय, आह- केणाहिकी, भण्णइ-संजमगुणाहिकं, संजमगुणसमं वा, जो अप्पाओ संजमगुणेहिं अधिको समोवा, तव्विहगुणाहिकं जड़ ण लभेज्जा गुणाओ संजमओ वा जो य गुणेहिं हेऊभूएहिं समभागतो तच्विहं वा जड़ (न) लभेज्जा गुणेहिं तं समं वा तओ एकोऽवि पावाई विवज्जयंतो' 'एम' इति असद्दाओं, अविरुद्द संभावणे, अत्रि जोडचालणीयसंभावियगुणों सो एकोऽवि, पातयतीति पार्क, पुण अणताणि, विवज्जयंतो-परिहरतोति 'पिहरेज्जत्ति' अप डबद्धो जहोबएसं गामनगादिसु किन्तु 'कामेसु असज्जमाणी' कामा-नृत्थीविसया, तरगहणेण भोगाधि परिसरसरूवगंधावि सूइया, तेसु असज्जमाणो संग अगच्छमाणो, विहरेज्जतिउवएसवयणं कामेसु असज्जमाणोति विहरणमुवएसानंतर कालनियमणत्थमिदमुच्यते - संवच्छरं वाऽपि परं पमाण० ' ॥ ५१० ॥ सिलोगो, संवच्छ इति कालपरिमाणं भण्णद, स नेह संवाद, किन्तु वरिसारतं चाउम्मासियं, स एव जेडुग्गहो, वं संबच्छरं, वासदों पुब्वभणियविविचचरियसमुच्चये, अविसदो संभावणे, कारणे अच्छितव्वंति एवं संभावयति, परमिति परसहो उकरिसे बट्ट, एतं मडिकं पमाणं, एत्तितं कालं पासिऊण वितियं च तओ अनंतरं, चसदेण वितियमिति, जओ भणियं "तं दुगुणं दुगुणे परिहरंता बद्द" वितियं तदयं च परिहरिऊण चउत्थो होज्जा, एवं ज अभिक्खणदरिणसिणेहादि दोसा ते परिहरिया भवति, अओ न वसेज्जति उवएसवयणं, एयस्स नियमणत्थं दसज्झयण भणितस्स सव्वस्त अकलुसणत्थं भण्णइ - 'सुत्तस्स मग्गेण चरिज्ज [379] बिहारविधिः ॥ ३७४॥

Loading...

Page Navigation
1 ... 378 379 380 381 382 383 384 385 386 387