Book Title: Aagam 42 Dashvaikalik Choorni
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 374
________________ आगम (४२) प्रत सूत्रांक [?] गाथा ||५०० ५१५|| दीप अनुक्रम [५२५ ५४०] “दशवैकालिक”- मूलसूत्र- ३ (निर्युक्तिः + | भाष्य | + चूर्णि:) चूलिका [२], उद्देशक [-], मूलं [१...] / गाथा: [ ५०० ५१५/५२५-५४० ], निर्युक्ति: [ ३७० / ३६८-३६९ ], भाष्यं [ ६३ ] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र- [ ४२ ], मूलसूत्र - [०३] “दशवैकालिक" निर्युक्तिः एवं जिनदासगणि-रचिता चूर्णि: श्री वैकालिक चूण. २ चूला ॥३६८ ॥ ॐ सकललोकालोकावभासकं केवलशब्देनाभिधीयते, केवलं, नपुंसकविवक्षायां सु, अतोत्रम् (पा० ७-१-२४ ) इत्यम्भावः केवलमस्यास्तीति 'अत इनिठना' विति ( पा० ५-२-११५ ) इनि प्रत्ययः सुपलुक 'यस्येति ( पा० ६-४-१४८) अकारलोपः, परगमनं, केवलिना 'कर्तकरणया' रिति ( पा० २-३-१८) तृतीया, तस्या एकवचनं टा, अनुबन्धलोपः, परगमनं केवलिना, अतस्तेन भगवता, शास्त्रगौरवसमुत्पादनार्थं, भाषितं अभिहितं व्याख्यातमिति, न केणह तव्यत्तणं पुष्णसमुप्पायनत्थमिति, 'जं सुणिन्तु 'के', चूलियत्थवित्थरं सोऊण 'सपुण्णाणं' सह पुत्रेण सपुत्रो तं सपुत्रं, पुनाति सोधयतीति पुष्णं, सो सह तम्मि सम्मदंसणाह 'धम्मे उप्पज्जए मई' तम्मि चरितघम्मे य उप्पज्जइ-संभवति मती चितमेव तं सद्भाजणणं चूलिया सुयनाणं (सुणित्तु ) सपुन्नाणमेव विसेसेण चरितम्मे मती भवति, परिण्णा पढमसिलोगेण भणिया, चूलियासुयं केवलिभासियं पवक्खामि, अहिणवधम्मस्स सद्धाजणणत्थं, तत्थ चरियागुणा य नियमा णेगे भाणियच्या, एवं तु सुहुमत्थपाडपायणमिति निदरिसणत्थं ताव इमं भण्णइ'अणुसोअपट्टि०' || ५०१ ॥ गाथा सूत्रं तत्थ अणुसहो पच्छाभावे, सोतमिति पाणियस्स निण्णपदेसामिसप्पणं, सोतो पाणियस्स निष्णपदे गमणपबत्ते जं तत्थ पडियं कट्ठाई तंनिसितं से सोयमणुगच्छतीति अणुसोतपट्ठिए, एवं अणुसोयपट्टियति सव्वलोए एत्थ दट्टब्वो, अणुसोयपट्ठित इव जहा कट्ठादणं नदिपट्टिवाणं निनपएसपट्टिए तब्बेगाहयाणं, अणुस्साए लोए अणुकूले पच्चणुसुहगमणं, एवं बहु सोऊण, सोवि बहुजणो, जेण संजएहिंतो असंजता अनंतगुणा, जहा तेसिं पाणियवेगाहियाणं महावहणं तहा बहुजणस्सवि सफरिसरसरूपगंध अनुगयाणं अणादिविसयाणुकूलपवणणेणाणुसोतवेगेण संसारमहापायाल- पडणमेव अणुसोयपडिओ बहुजणो, तंमि अणुसोयपट्टिबहुजणंमि किं करणीयमिति ? 'पडिसोअलदलक्खेणं पडिसोयें [373] अनुश्रोतः प्रतिश्रोतसी ||| ३६८||

Loading...

Page Navigation
1 ... 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387