Book Title: Aagam 42 Dashvaikalik Choorni
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 376
________________ आगम (४२) “दशवैकालिक- मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:) चूलिका [२], उद्देशक [-], मूलं [१...] / गाथा: [५००-५१५/५२५-५४०], नियुक्ति: [३७०/३६८-३६९], भाष्यं [६३] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] “दशवैकालिक नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्राक a. अनि वासादि गाथा ||५००५१५|| बादश- आयारो-मूलगुणो परकमो-बलं, आयारधारणे सेमत्थं, आयारे परकमो जस्स अस्थि सो आयारपरकमवान, ननु लोए कर आयारकालिका | परिक्कमो साधुरेव, तेण आयारपरकमण संवरसमाधिबहुलेण, संवरो इंदियसंबरो णोईदियसंबरो य, 'संवरसमाहिबहुलेण' चूर्णी. संवरे समाहाणं तओ अबकप्पणं बहु लाति-बहुँ गिण्डइ, संवरे समाहि बहुं पडिवज्जइ, संवरसमाधिचहुले, तेण संवरसमाधिबहु२ चूला लेण किं करणीयमिति भण्णात-चरिआ गुणाअ नियमा अ हुँति सारण दडव्वा' चरिया चरित्तमेव, मूलुत्तरगुणसमुदायो गुणा तेसि सारक्वणीनीमत्तं भावणाओ नियमा-पडिमादयो अभिग्गहविससा दनवा इति भणिहामि, उसही चरियानियमा॥३७०|| गमेदविकप्पणथं होति ददृश्योत्ति, संभवतीति, साधुणा एस तृतीया, तेण आयारपरकमवया संवरसमाधिबहुलेण चरिया णियमा गुणा साहुणा अभिक्खणं आलोएऊण विनाणेण जाणियब्वा, जहोवएसं च कायव्वा, तेण आयारपरकमवया संवरसमा|धिबहुलेण साहुणा चरिया गुणा णिययं दट्ठचा इति, सिं चरियानियमागुणाणं विसेसणोबदरिसणस्थमिदमुपदिसति 'अनि असो समुआण.'॥ ५०४ ।। वृत्तं, 'अणिएयवासों नि 'समुदाणचरित' चिपद एवमादि, पदत्थो अयं४ अणिएयवासाचि निकेत-घरं तमिण वसिषव्यं, उज्जाणाइवासिणा होय, अणियवासो वा अनिययनासो. निच्चं एगते न वसियन्त्र, समुदाणचरिया इति मज्जादाए उग्गमितं तमेगीभावेणभुवणीयामति समुदाणं, तस्स विसुद्धस्स चरणं समुदाणचरिया, साउंछं दुविहं-दबओ भावओ य, दबओ ताबसाईण जं तो, पुचपच्छासथवादीहि ण उप्पाइयमिति भावओ, अन्नायं उछ परिकं | विवि भण्णइ,दव्ये जे विजणं भावे रागाह विरहितं, सपक्सपरपक्खे माणबज्जियं वा, तम्भाषा परिकयाओ पहाणमुबद्दी जे एगवस्थ-15 परिच्चाए एवमादि, भावओ अप्पं कोहादिवारण सपक्खपरपक्खे गतं, कोहाविद्धस्स भंडणं कलहो, तस्स विविधा वज्जणा कलह दीप अनुक्रम [५२५५४०] RECRECRUARRSCIENCREGA ३७॥ [375]

Loading...

Page Navigation
1 ... 374 375 376 377 378 379 380 381 382 383 384 385 386 387