Book Title: Aagam 42 Dashvaikalik Choorni
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 371
________________ आगम (४२) “दशवैकालिक"- मूलसूत्र-३ (नियुक्ति:+भाष्य +चूर्णि:) चूलिका [१], उद्देशक [-], मूलं [१/५०६-५२४] / गाथा: [४८२-४९९/५०६-५२४], नियुक्ति: [३६१-३६९/३५९-३६७], भाष्यं मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] “दशवैकालिक" नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्राक [१] गाथा ||४८२ ४९९|| श्रीदश- वादी य सिलोगा भणिता, जे पुण इमं न मे दुक्खं चिरकालोपट्टायी भविस्सहात्त आलंबणं, तदुपदेशार्थ इदमारभ्यते-'इमस्स ता वैकालिक नेरइ अस्स०४९६।।कृत्वं, इमस्स'चि अप्पणो अप्पनिदेसो, तासद्दो अवधारणे, इमस्स ताव किमुत बहणं संसारीण?,'नेरइअस्स चूर्णी. द्रजंतुणो' ति, जहा अहमेव नेरइएसूचवमो तस्स दुक्खाणि नरओवमाणि दुक्खेहि वा तप्पायोग्गेहि मरणमुवणीतस्स दुहोवणी२ चूला तस्स निमसमेत्तमवि नस्थि सुहमतिकिलसवत्तिणो, तहचेव तस्स पलिओवमद्वितीएसूववनस्स तप्पभूओ कालो तहाचि सहिज्जइ, किं पहुणा, तओऽपि पभूततरं सागरोवर्म, किपुण-किंमगंतु, अहया अरबमन्तआमंतणं, संजमे अरइसमावनं अयाणमामन्त्रयति. ॥३६५॥ दि थिरीकरेह य, 'मज्झ' इति ममं 'इम' इति जं अरतीमयं अपणो पच्चक्खेण 'मणोदुह' मिति मणोमयमेव, न सारीरदुक्खाणु-| गर्य, ओहाणुप्पेहिस्स चित्तथिरीकरणालंबणस्थमिदमुपदिसते-'न मे चिरं दक्वमिणं भविस्सइ० ॥ ४९७ ।। धृतं, 'न| इति पडिसेधे, 'मे' इति अप्पणो निदेसे, न ममं चिरं-दहिकालं, दुक्खमिति संजमे अरइसमुप्पत्तिमय, भविस्सतीति आगामिकालनिदसो, तं एवं मम संजमे अरइमयं दुक्खं न चिरकाली मिणं' ति जंनिमित्तं चं अहं संजमाओऽवसप्पितुं वयसामि, 'असासया भोगपिवास जंतुणो' इमस्स मम जीवस्स, 'ण चे (मे) सरीरेण इमेणऽविस्सई' ति, एत्थ काकू गम्मो, जइसहस्स मा अत्थो जइ दुक्खमिण इमेण उप्पाइयेण सरीरेण न अवगच्छिज्जद, परगमन पज्जाओ अन्तगमणं, ते पुण जीवस्स पज्जाओ मरण-1|| MI मेव, जइ इमेण सरीरेण तस्स अरइदक्खस्स अन्तो न कन्जिहिति तहावि वित्तियमेव परिसाउमिति तदन्ते अरतीवक्खस्स ||३६५।। अन्त एवेति अरातिमाहियासेज्जा सरीरत्ति, एवमिदं सर्व जाणिऊण रमेज्जा तम्हा परियाए पंडिते, संजमे रहनिमितं आलंपणा-12 तरसवाहियस्स सुद्धस्सालवणस्स फलोपदरिसणस्थमिदमुच्यते-'जस्लेवमप्पा उ हविज्ज निच्छिओ०॥४९८॥ वृत्तं, जस्लेतिर 661-44-4 16-24-30-40 दीप अनुक्रम [५०६५२४] [370]

Loading...

Page Navigation
1 ... 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387