Book Title: Aagam 42 Dashvaikalik Choorni
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 364
________________ आगम “दशवैकालिक- मूलसूत्र-३ (नियुक्ति:+|भाष्य+चूर्णि:) (४२) | चूलिका [१], उद्देशक - मूलं [१/५०६-५२४] / गाथा: [४८२-४९९/५०६-५२४], नियुक्ति : [३६१-३६९/३५९-३६७], भाष्यं [६२...] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] "दशवैकालिक नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्राक वकालिका गाथा ||४८२ चूणों. रतिवाक्ये ४९९|| ॥३५८॥12 यति', सव्वं पावं कम्म, पुण्णं पावं च, एवं विसेसगति, पावं कम्मै, पगट पकारिसेण कई पगडे, पावाण च खलुसदो पादपूरणे पति भो' इति सीसामंतणे, कडाणं कम्माण मुवचित्राणं पुबि-पढमकालं रोगहोसबसगएण दुछ चिण्णाणं पुश्वमेव मिच्छादरिसण: स्थानानां बिरहपमादकसायजोगेहिं दुठु परिकताण, तेसि वेयर्णण मोक्खो, अतो वेदत्ता मोक्खो, पा अस्थि अवेयइत्ता, फुडाभिधाणत्थं। अपुणरुतं, जहा कोडिल्लप-"क्रिया हि द्रव्यं विनयति, माद्रव्यं" तहा वेदयिता मोक्खो, नत्थि अवेदयित्ता इति न पुणरुतया, बारसविधेण जिणोवइट्वेण 'तवमा झोसदत्ता झोसणं णिहहणं तवसा, मोक्खो, तरथ जे दयिना मोकखो, [ग] तमुदयपत्तस्तम कम्पुणेण महापरिकिले सेण, तपसा अझसियणा, अणुदीण्णोदीरणदो रासीनीहरणमिव लहुतरं अणुभवणेण विमोक्खणं, असन्तगणेण दरिसणं, समुलुबरणमिव अणमोकल एप, अओ कम्पनिज्जरणस्थ तयासि समासतो समणधम्मे करणीया रती । अविया "गुणभवणे रिणमोक्खो जइवा तवसा कडाण कम्माणं । तम्हा तयोवहाणे अज्जयब्बे रई कुणह ॥ १ ॥ एवं तरति जेण वीर्ण, अहारसमनि ठाणं, एस्थ इमाओ वृत्तिगाहाओ,उक्तंच-दुसमाए जीओ जे इयरा व लहस्सगा पुणो कामासाविबाहुला मणुस्सा अरहट्ठाण इमं उत्तं?|| 'ओमज्जणाम खिमा५वंतं च पुणो णिमेवितं होइ६। अहरोबसेपदावि य७धम्मोऽविय दुलहो गिहिणाशाह निबत्तंति किलेसेवाधा' सावज्जजोग गिहिवासो१शएते तिण्णिवि दोन ण होति अणगारवासंमि१४॥२॥साहारणाय भोगा१५ पनेर्य पुष्णपावफलमव १६। जीविनमधि मणुयाण कुसम्गजलचंचल मणिकचं १७॥३।। नस्थि य अवेयहत्ता मोक्खो कम्मरस निच्छयोहा । एसारा पदमहारसमयंबीरचयणसासण भणियं ।। ४ ।। सबिसेससु च देस राषकपदेस परिमाणरथमचरपडिसवायणस्थं च सदा भाई अट्ठारसमं पद, 'भवा य एस्थ सिलोगों "भवनि' निविज्जति, पशब्दो मपुरचये, 'एश्थ' निजं एतमि चेय रतीव दीप अनुक्रम [५०६५२४] 545 [363]

Loading...

Page Navigation
1 ... 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387