Book Title: Aagam 42 Dashvaikalik Choorni
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 361
________________ आगम “दशवैकालिक”- मूलसूत्र - ३ (निर्युक्तिः + भाष्य | +चूर्णि:) (४२) चूलिका [१], उद्देशक [-] मूलं [१/५०६-५२४] / गाथा: [४८२-४९९/५०६-५२४], निर्युक्ति: [ ३६१-३६९ / ३५९-३६७ ], भाष्यं [६२...] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] “दशवैकालिक" निर्युक्तिः एवं जिनदासगणि-रचिता चूर्णि : प्रत सूत्रांक [?] गाथा ||४८२ ४९९|| दीप अनुक्रम [५०६ ५२४] श्रीदश वैकालिक चूर्णी ॐ रतिवाक्ये * ॥ ३५५॥ पडिएति, बम्गुलिं वा जणयति, ततो कोढं वा जणयति, लोगे य गरहित, तस्स पाणं वंतस्स य पडिआयणमिति तस्स, चकारस्स अत्थो पवयणकाले सव्वापरिचत्ताणं पुणरासेवणं वंत भोयण आदिएणसरिसं ओमजणपुर कारगका (२) हादिदो सद् सिय, अविच-सुजसा कुलप्पसूता अगंधणा रायदो समुग्विण्णा । उच्चि नउ पगा पिवेति पाणञ्चरवि विसं ॥ १ ॥ अतो वंतस्स पंडियातमणसरिसं भोगाभिलास मोतूण धम्मे रती करणीया, छ पदं गतं । तहा- 'अहरगइवासोवसंपया' अधोगति अहरगई, अहरगई- जरथ पडतो कम्मादिभारगोरखेणं ण सका साहारेउ अधरगती, सा गं चैव तत्थ बोसो अहरगतिवासो, तंमि उवसंपज्जणा-उवणमणं अहरगतीवासोवसंपया, सा कई १, पुत्तदारस्स कष्ट हिंसादीहिं कम्माणि - अहरगइपाओग्गाणि कम्माणि उवसंपज्जा, इह च सीउण्डभयपरिस्समे विप्पयोगपराहाणतणादि नारगदुक्खसहस्त्राणि वेदेति, अविय- 'निरयाल ( उ यं निबंधह नरगसमाणि उ उ दुक्खाणि । पाति गिही बराओ जं तेण रई व जं तेज रई वरं धम्मे ॥१॥ सत्तमं पर्व गतं । 'बुल्लहे खलु भो! गिहीणं धम्मे गिहवासमज्झे वसंताणं' दुक्खं लभइ दुल्लभो, पमादबडुलजणणेति, 'भो' इति तद्देव आमंतणं, गहाण संति जेसि ते गिट्टी तेर्सि, दुग्गडपडणधारओ धम्मो, दुल्लभो पुर्ण बोधिरूवो धम्मो पर लोगे व सोक्खपरंपरा इति सुहनिमित्तं धम्मे रई करणीया, आविय 'दुलहा गिहीण धम्मे गिही (ण) वासे पमाद बहुलंमि । मोसून मिहेसु रहे रतिपरमा होह धम्मंमि ॥ १ ॥ अट्ठ मं पदं गतं । अयमवि गिहिवासमझे वसंताणं दोसो, तं० 'आर्यके से बहाय होइ' मूलाइ आमुकारी सरीरे बाधाविसेसो आयको, समाणजातीयवयणेन रोगम्गहणमवि, सो कुट्ठादीयो रूपाविसेसो, गिद्दीवासमझे वसंताणं आहारबिसमकरादि भारवहणावणा, आर्यके से बहाय होइ, रोगायका य जहिं तं सुहाशुभवणविग्वभूता इति धम्मे रवेण भवियव्यं, अविय - 'दुलमं गिट्टीण धम्मे सुहमातं [360] सप्तमादीनि चत्वारि ॥३५५॥

Loading...

Page Navigation
1 ... 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387