Book Title: Aagam 42 Dashvaikalik Choorni
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 350
________________ आगम (४२) प्रत सूत्रांक [...] गाथा ||४६१ ४८१|| दीप अनुक्रम [४८५ ५०५ ] “दशवैकालिक”- मूलसूत्र - ३ (निर्युक्तिः + भाष्य | + चूर्णिः) अध्ययनं [१०], उद्देशक [-], मूलं [ ५...] / गाथा: [४६१ - ४८१ / ४८५- ५०५ ], निर्युक्ति: [ ३२९-३५८/३२८-३५८], भाष्यं [६२...] मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र - [४२], मूलसूत्र - [०३] “दशवैकालिक" निर्युक्तिः एवं जिनदासगणि-रचिता चूर्ण: श्रीदशवैकालिक चूण. १० भिक्षु अ० ॥ ३४४॥ 56956-962 तत्थवि जं अतीव दारुणं भयं तं भैरवं भण्णइ, बेतालगगादयो भयभैरवकायेण महता सद्देण जत्थ ठाणे पसंति सप्पहासे, तं ठाणं भयभेरवसप्पहासं भण्ण, तंमि भयमेरवसदसप्पहासे, उवसम्मेसु अणुलोमपडिलोमेसु कीरमाणेसु 'समसुहदुक्खस हे | अ जे स भिक्त० ' सो एवं समसुहदुक्खो होऊण। पडिमं पडिवज्जिआ सुसाणे० ' ॥ ४७२ ॥ वृत्तं, सुसाणं पसिद्धं, तंमि सुसाणे पडिमं पडिवज्जिया चिठ्ठति, तत्थ से दिव्वाणि माणुसाणि तिरियाणि वा बेयालअद्भवेयालमादियाणि भयाणि (अणेग)भेयाणि उप्पज्जंति, ताई दट्ठूण ण भाएज्जा, पास सम्मचित्तयो भवेज्जा, जहा रत्तपडादीवि सुसाणेसु अच्छेति ण य बीहिंति, तपांडेसंघणत्थमिदं भण्णइ, तं- 'विविहगुणतवोरए अ निचं तेसिं रतपडादीणं भणियं, सुसाणे अच्छीयब्वं, ण पुण तेसिं विविहप्पगारं मूलगुणा उत्तरगुणा वा तवो वारसप्पमारो अत्थिति जंमि रया तंमि मसाणे चिठ्ठति, ( एसो ) पुण जहोवइद्वेण विहिणा वासी, विविहं-- अणगप्पगारं समूलगुणउत्तरगुणेसु तवे व बारसविहे रतो णिच्वं सव्वकालं भवतित्ति, ण य सरीरं तेहि उवसग्गेहिं बाहियमाणोऽवि अभिकखइ, जहा जहु मम एवं सरीरं न दुक्खा बिज्जेज्जा, न वा चिणस्जेिज्जा, सो एवं गुणजुत्तो भिक्खू भवतित्ति । किंच-' असई बोसट्टचत्त देहे ० ॥ ४७३ ॥ वृत्त 'असई ' नाम सव्वकालं, 'बोस' नाम बोसइंति वा वोसिरियति वा एगट्टा, चतं नाम जेण सरीरविभूषादीणिमित्तं हत्वपादपक्खालणादीहिं परिकम्मं ण वट्टति तं चतं भण्णइ, देहगहणेण सरीरगहणं कथं, ' अक्कुडे ' णाम मातिपितिवयणादीहिं हीलणादीहिं, 'हए णाम डंडादीहिं तालिए 'लूसिए' नाम सुणगादीहिं भक्खिए, सो एवं अकस्समाणो हम्ममाणो मक्खिमाणो वा 'पुढवीसमो मुणी भवेजा ' जंहा पुढवी अक्कुस्समाणी हम्ममाणी भक्खिमाणां च न य किंचि पओ बहर, तहा भिक्खणावि सन्त्रासविसघेण होयव्वं, [349] व्युत्सृष्टत्यक्तदेद्दः ॥ ३४४॥

Loading...

Page Navigation
1 ... 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387