SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक [...] गाथा ||४६१ ४८१|| दीप अनुक्रम [४८५ ५०५ ] “दशवैकालिक”- मूलसूत्र - ३ (निर्युक्तिः + भाष्य | + चूर्णिः) अध्ययनं [१०], उद्देशक [-], मूलं [ ५...] / गाथा: [४६१ - ४८१ / ४८५- ५०५ ], निर्युक्ति: [ ३२९-३५८/३२८-३५८], भाष्यं [६२...] मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र - [४२], मूलसूत्र - [०३] “दशवैकालिक" निर्युक्तिः एवं जिनदासगणि-रचिता चूर्ण: श्रीदशवैकालिक चूण. १० भिक्षु अ० ॥ ३४४॥ 56956-962 तत्थवि जं अतीव दारुणं भयं तं भैरवं भण्णइ, बेतालगगादयो भयभैरवकायेण महता सद्देण जत्थ ठाणे पसंति सप्पहासे, तं ठाणं भयभेरवसप्पहासं भण्ण, तंमि भयमेरवसदसप्पहासे, उवसम्मेसु अणुलोमपडिलोमेसु कीरमाणेसु 'समसुहदुक्खस हे | अ जे स भिक्त० ' सो एवं समसुहदुक्खो होऊण। पडिमं पडिवज्जिआ सुसाणे० ' ॥ ४७२ ॥ वृत्तं, सुसाणं पसिद्धं, तंमि सुसाणे पडिमं पडिवज्जिया चिठ्ठति, तत्थ से दिव्वाणि माणुसाणि तिरियाणि वा बेयालअद्भवेयालमादियाणि भयाणि (अणेग)भेयाणि उप्पज्जंति, ताई दट्ठूण ण भाएज्जा, पास सम्मचित्तयो भवेज्जा, जहा रत्तपडादीवि सुसाणेसु अच्छेति ण य बीहिंति, तपांडेसंघणत्थमिदं भण्णइ, तं- 'विविहगुणतवोरए अ निचं तेसिं रतपडादीणं भणियं, सुसाणे अच्छीयब्वं, ण पुण तेसिं विविहप्पगारं मूलगुणा उत्तरगुणा वा तवो वारसप्पमारो अत्थिति जंमि रया तंमि मसाणे चिठ्ठति, ( एसो ) पुण जहोवइद्वेण विहिणा वासी, विविहं-- अणगप्पगारं समूलगुणउत्तरगुणेसु तवे व बारसविहे रतो णिच्वं सव्वकालं भवतित्ति, ण य सरीरं तेहि उवसग्गेहिं बाहियमाणोऽवि अभिकखइ, जहा जहु मम एवं सरीरं न दुक्खा बिज्जेज्जा, न वा चिणस्जेिज्जा, सो एवं गुणजुत्तो भिक्खू भवतित्ति । किंच-' असई बोसट्टचत्त देहे ० ॥ ४७३ ॥ वृत्त 'असई ' नाम सव्वकालं, 'बोस' नाम बोसइंति वा वोसिरियति वा एगट्टा, चतं नाम जेण सरीरविभूषादीणिमित्तं हत्वपादपक्खालणादीहिं परिकम्मं ण वट्टति तं चतं भण्णइ, देहगहणेण सरीरगहणं कथं, ' अक्कुडे ' णाम मातिपितिवयणादीहिं हीलणादीहिं, 'हए णाम डंडादीहिं तालिए 'लूसिए' नाम सुणगादीहिं भक्खिए, सो एवं अकस्समाणो हम्ममाणो मक्खिमाणो वा 'पुढवीसमो मुणी भवेजा ' जंहा पुढवी अक्कुस्समाणी हम्ममाणी भक्खिमाणां च न य किंचि पओ बहर, तहा भिक्खणावि सन्त्रासविसघेण होयव्वं, [349] व्युत्सृष्टत्यक्तदेद्दः ॥ ३४४॥
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy