SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक - मूलसूत्र-३ (नियुक्ति:+|भाष्य+चूर्णि:) अध्ययनं [१०], उद्देशक [-1, मूलं [५...] / गाथा: [४६१-४८१/४८५-५०५], नियुक्ति: [३२९-३५८/३२८-३५८], भाष्यं [६२...] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] “दशवैकालिक नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्रांक गाथा ||४६१ ४८१|| श्रीदश मुणी णाम मृणिनि या णाणिचि या एगट्ठा, जो सो माणुसरिद्धिनिमित्तं तवसंजमं न कुन्चह, से अनियाणे, गादिसु अकोउ- परीषहजया वैकालिक ANCE हल्ले भवेज्जा, सो एवंविहगुण जुत्तो भिक्खु भवातत्ति । किंच-सक्काणं चेत्तवेतसिमा धम्मा इति संणिसेहणत्थमिदमुच्यते-15 हस्तादि हल भवः अभिभूअ कारण.' ॥४४॥ वृत्तं, कायो सरीर भण्णाइ, ण केवलं मणसा, परीसहे ' अभिभूय' ति अभिमुहं जातिऊण | संयतता १. समुद्धरे' णाम सम्म उद्धरे, सम्मं पासे करेजत्ति वुत्तं भवति, जातिग्गहणेण जम्मणस्स गहणं कर्य, धगहणेण मरणस्स । भिक्षु अ गणं कयं, ताओ जम्मणमरणाओ समुद्धरे अप्पाणंति, कह पूण समुद्धरोति', 'अतो भण्णा "विदित्तु जाती मरणं महब्भयं' पुवं भणियं, जातिमरणं महन्मयं विदित्ता नाग जाणिऊण सामण्णिए रते भवेजा, समणभावो सामणियं भन्नइ, सो एवंगुण-18 जुत्तो भिषखू भवतित्ति । ' समणभावो सामष्णिवमिति । तदुपरिसणस्थमिदमुच्यते- 'हत्थसंजए०' ॥ ४७५ ॥ वृत्त, हत्थपाएहि कुम्मो इव णिकारणे जो गुत्तो अच्छइ. कारणे पडिलेहिय पमअिय वाचारं कुख्यद, एवं कुबमाणो हत्थसंजओ पायसंजओ भवइ । वायाएदि संजओ, कई, असलवइनिरोधं कुब्बइ, फुसलबहउदीरणं च कजे कुबड, 'संजइंदिए' नाम इंदिरविसयपयार-18/ गिरोधं कुन्यइ, विसयपत्तेसु इंदियत्थेसु रागदासविणग्गई च कुवतित्ति, 'अज्झप्परए' नाम सोभणज्झाणरए, 'सुसमाहि-le अप्पा' नाम णाणदंसण चरिते सुटु आहिओ अप्पा जस्स सो सुसमाहिअप्पा भण्णइ, सुत्त्थगहणेण सुत्तस्स अस्थस्स तदु ॥३४५॥ भयस्स गहणं कयं, तत्व गुसरथं विजाणति पुम्बिहाणि य जो कारणाणि कवति सो भिक्ख भवइति । किंच-उचहिमि । अच्छिए । ४८६ ॥ कृतं, उवही वस्थपनादी, ताए उवहिए अमुच्छिए अगिद्धिए य भवेज्जा, मुच्छासदो य गिद्धिसद्दो य दीप अनुक्रम [४८५ ५०५] FEN [350]
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy