Book Title: Aagam 42 Dashvaikalik Choorni
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 353
________________ आगम (४२) “दशवैकालिक - मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:) अध्ययनं [१०], उद्देशक [-1, मूलं [५...] / गाथा: [४६१-४८१/४८५-५०५], नियुक्ति: [३२९-३५८/३२८-३५८], भाष्यं [६२...] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] “दशवैकालिक नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्रांक श्रीदश- - साधुप गाथा ||४६१४८१|| साधुत्ति या एगट्ठा, तहा तेसु रसेमु नो गेधि गच्छेज्जा, तं च अण्णायउँछं चरेज्जा, आह-णणु अण्णायउंछ पुलागणिपुलाएनि लोलताकालिका मणियमेव , आयरिओ आइ- उहि पदुच्च तं भणियं, इमं पुण आहार पहुच्च भणियंति पुणरुत्तं न भवइ, तहा 'जीवियंदित्यागः चूर्णी. गणाभिक खेला,' जहाऽहं जइ (जी), तहा इविविउरणमादि सकारपूयणं च, एताणि तिष्णिवि जहेज्ज णाम छड्डेज्जत्ति, इड्डीवाक्यभिक्षु अ आगासगमणादि, सकारो नत्थपत्तादि, पूया य शुबहुमाणादि, णापदंसणचरित्तेसु ठिओ अप्पा जस्स सो ठियप्पा, 'अणिहे ' शुद्धिः णाम अकुडिलेति वा अणि होति या एगट्ठा, सो एवं गुणजुत्तो भवति । 'न परं बहज्जासि.'॥ ४७८ ॥ वृत्त, परो णाम | PL: धर्माख्यान ॥३४७॥ निहत्था लिंगी वा, जपि सो अपणो कम्मेसु अब्बयरिथो तहावि न बत्तव्यो जहाऽयं कुत्थियसीलोति, किं कारणं, तत्व अपत्तियमादि यह दोसा भवति, कदायि पुण सपक्वं सदितं वदेज्जा, जहा कुसीलोऽसि ?, छड्केहि एवं कुसीलतं, अतो निमित्तं परग्रहणं कर्य, साधुगुणे सेवा हि एवमादि, तहा 'जेणं नो कुपेज्जा तं वएज्ज'ति, 'जेण' ति जेण कम्मजातिसिप्पाइणा भणिओ पसे कुप्पइ, तं नो बदेजा, आह-किं कारण परो न वत्सयो , जहा जो चेव अगणिं गिण्हइ सो चेव डझइ, एवं नाऊण पत्ते पत्तेयं पुष्णपावं अत्ताणं ण समुक्कसइ, जहाई सोभणो एस असोभणाति एवमादि । अत्तुकरिसपतिसंहणस्थमिदमुध्यते-'न जाइयले० ॥ ४७९ ।। वृत्तं, जाई पकुच्च मओ न काययो, लाभेणपि मदो न कायव्यो, ३४७॥ जहाऽई आहारोबहिमाईणि लभामि, न एवं अप्णो कोई लभइत्ति, एवमादि लाभमओ न कायब्बो, जहाऽहं सिद्धतनीतिकुसलो को एवं अण्णोत्ति, एवमादि सुयाओ न कायव्यो, जाणि य न भणियाणि इस्लरत्तचिन्तणादाणि मदहाणाणि ताणि मदाणि -- - दीप अनुक्रम [४८५५०५] - -- [352]

Loading...

Page Navigation
1 ... 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387