Book Title: Aagam 42 Dashvaikalik Choorni
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 349
________________ आगम (४२) “दशवैकालिक - मूलसूत्र-३ (नियुक्ति:+|भाष्य+चूर्णि:) अध्ययनं [१०], उद्देशक -1, मूलं [५...] / गाथा: [४६१-४८१/४८५-५०५], नियुक्ति : [३२९-३५८/३२८-३५८], भाष्यं [६२...] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] “दशवैकालिक नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्रांक tran गाथा ||४६१ ४८१|| श्रीदश- याणमितिकाउं णिहन्तपि अयं न समणुजाणज्जा, सो एवं गुण जुत्तो भिक्खू भवतिचि । किंच-'तहेव० ॥ ४६९ ॥ वृत्, विग्रहर्जन वैकालिकतहेवति तेणेव पगारेण, एनसहो पायपूरणे, असणपाणखादिमसादिमा पुवं भणिया, तेसिमण्णयर विविध-अणेगप्पगारंक्षान्तिः चूर्णी लभेजा अणुग्गहमिति मनमाणो धम्मयाते साहम्मियाते छंदिया अँजेजा, छंदिया पाम निमंतिऊण, जइ पडिगाहता तओxi १० तसिं दाऊण पच्छा सयं झुंजेजा, एतेण पगारेण भुजेआ, सज्झायरए य जेस भिक्खू भवति । भुत्तो य समाणो–'नय चुग्ग-18 भिक्षु अ हिअंकहं कहिज्जा.॥ ४७० ॥ वृत्तं, नकारो पडिसेधे चट्ट, चकारो समुच्चये, किं समुरिषणोति?, जो हेट्ठा अत्यो । १३ मणिओ तं समुच्चियोति, बुग्गहिया नाम कुसुम(कलह)जुत्ता, तं बुग्गहियं कई णो कहिज्जा, जयावि केणई कारणेण वादकहा जल्पकदादी कहा भवेज्जा, ताहेतं कुव्वमाणो नो कुप्पेज्जा, निहुयाणि पसंताणि अणुद्धताणि इंदियाणि काऊण संजमकहा कायग्वा, तहा 'पसंते' पसंते नाम रागदोसवज्जिए, एवं पसंतो संजमधुवजोगजुत्तो भषेज्जा, संजमो पुब्वभणिओ, 'धुवं' नाम सव्वकालं, जोगो मणमादि, तमि संजमे सवकालं तिविहेण जोगेण जुत्तो भवेज्जा, 'उबसंते' नाम अणाकुलो अबक्खिनो भवेज्जत्ति, 'अविहेडए ' णाम जे परं अकोसतेप्पणादीहिं न विधेडयति से अविहेडए, सो एवं गुणजुत्तो भिक्खू भवतीति । किं च-'जो सहह हु गामकंटए.' ॥ ४७१ ॥ वृत्तं, जोत्ति अणिद्दिवस्स गहणं कर्य, सहति नाम अहियासेइ, ||३४३॥ गामगहणेण इंदियगहणं कर्य, कंटगा पसिद्धा, जहा कंटगा सरीरानुगता सरीरं पीडयंति तथा अणिवा विषयकंटका सोताईदियगामे अशुप्पबिट्ठा तमेव ईदियं पीडयति, हे य कंटगा इमे अकोसपहारतज्जणाओ भिक्खू य' अकोसपहारा पसिद्धा तज्जणाय जहा एते समणा किवणा कम्ममीवा पबतिया एवमादि, मयं पसिद्ध, भयं च मेरवं, न सत्यमेव भयं मेरवं, किन्तु, c दीप अनुक्रम [४८५५०५] e [348]

Loading...

Page Navigation
1 ... 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387