Book Title: Aagam 42 Dashvaikalik Choorni
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 344
________________ आगम (४२) “दशवैकालिक - मूलसूत्र-३ (नियुक्ति:+|भाष्य+चूर्णि:) अध्ययनं [१०], उद्देशक -1, मूलं [५...] / गाथा: [४६१-४८१/४८५-५०५], नियुक्ति : [३२९-३५८/३२८-३५८], भाष्यं [६२...] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] “दशवैकालिक नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्रांक सान्तिः गाथा ||४६१ ४८१|| श्रीदश-18| लोपः 'आतो लोप इटि च किति चेति' (पा. ३-४-६४) आकारलोपः परगमनं आज्ञा इति स्थिते स्त्रीविवक्षायां 'अजायतष्टापू' विषयवकालिक द्रा इति (पा. ४.१-४ ) टाप् प्रत्ययः अनुबन्धलोपः 'अकः सवर्णे दीर्घः (पा०६-१-१०१) परगमने आज्ञा इति स्थिते ' कर्तृ करणयोस्तृतीयेति' (पा०२-३.१८) तृतीया, तस्या एकवचनमुपादीयते टा, टाकारादाकारमपकृष्य टकारस्य लोपः, 'आडि चाप १] इति (पा०७-३-१०५) आकारस्य इकारो भवति आङि परतः, 'एचोऽयवायाव' इति (पा०६-१-१८) अय आदेश:, परगमनं मिक्षु अन आज्ञया, आणा वा आणत्ति नाम उववायोति वा उवदेसोत्तिवा आगमोति वा एगढ़ा, तित्थगराणाए णिक्खमिऊण, 'बुध अवगमने।। ॥३३८।। धाता तक्तवतू निष्ठति' (पा०१-१-२६) क्तप्रत्ययः, ककार: किङति लोपः इद् च प्राप्तः 'एकाच उपदेशेऽनुदाचादिति' प्रारपा०७-२-१०) प्रतिषेधः, गुणः प्राप्तः किवाद प्रतिषेधः 'झपस्तथोझैध' इति (पा०८-२-४) तकारस्य धकारः, 'झलो। शिशोऽन्तस्पेति' इति (पा०८-२-३७) जस्त्वेन धकारस्य दकारा, परगमन, बुद्ध, बुद्धानां वचनं बुद्धवचनं तस्मिन बुद्धवचने नित्यं, चित्तसमाहितात्मा भवेत् सर्वकालं द्वादशाङ्गे गणिपिटके चित्र पसिद्धं तं सम्मं आहितं जस्स सो चित्तसमाहिओ, | समाधितं नाम आरुहितं, जहा समाहित भार देवदचो आरुहेति, समाहितं घडं गेण्हइ, सोभणेण पगारेणेति वुत्तं भवति, आह-16 कहमसमाहियचित्तो भवति ?, आयरिजो आह-विसयाभिलासातो, ते च वितया सद्दाती, तेमुवि डंडणागयभूतो इत्यिअहिला-IN सोत्तिकाऊण तनिवारणस्थमिदमुच्यते-'इत्थीण वसंन आवि गच्छे'त्ति, 'थै स्त्यै शब्दसंघातयोः धातु, 'धात्वादेः18 दापासः' इति (पा०४-१-६४ ) पकारस्य सभावे 'स्त्रायतेमुटू' इति (३-६-१६६) टू डकारानेफमपकृष्य डकार 'डिति || रेरिति' (पा०४-६-१४१) भालोपः, डिति स्यात् भस्यापि, अनुबन्धलोपः, [ण सामानि लोपः] 'लोपो थ्योर्वली-11 दीप अनुक्रम [४८५५०५] SAGARMERCCES [[343]

Loading...

Page Navigation
1 ... 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387