Book Title: Aagam 42 Dashvaikalik Choorni
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 343
________________ आगम (४२) “दशवैकालिक - मूलसूत्र-३ (नियुक्ति:+|भाष्य+चूर्णि:) अध्ययनं [१०], उद्देशक [-1, मूलं [५...] / गाथा: [४६१-४८१/४८५-५०५], नियुक्ति: [३२९-३५८/३२८-३५८], भाष्यं [६२...] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] “दशवैकालिक नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रस्त [pan]] गारवा IPer ४४४ आदश-18|जो भिक्खू गुणरहिओ ठाऊण भिक्वं हिंदद सो भिक्खू न भवत्ति, कई 1, जहा एगेण वश्रेण जुतीमुवन असइ सेसेसु विसघा-I दिक्षा वादिगुणवित्थरेसु(न)मवयं भवद । किंच, कह सो भिक्ख भविस्सति? जो इमेहि कारणेहि बटर' तंजहा-'उठ्ठिकई॥३५९।।1।। गाहा, जो उहिट्ठकढं भुजइ, पुढधिमादीणि य भूताणि पमद्दमाणो य घरं कुब्बइ, पञ्चक्खं जलगए-पूयरगादीए जीवे जो पिबति, कहं सो भिक्खू भविस्सइत्ति ?, उपसंहारो भणिओ । इदाणि निगमणं भण्णा-'तम्हा जे अजायणे.' ॥ ३६० ॥ गाथा, तम्हा अगुणजुत्तो भिक्खू न भवइ, जे एयमि दसमज्झयणे मूलगुणा भिक्खुस्स भणिया तेहि समण्णिओ भिक्खू भवति, तहा ॥३३७।। उत्तरगुणेहि-पिंडपिसोधीपडिमाभिम्गहमाईहिं सो मिक्खू भावियतरो भवइत्ति, नामनिष्फण्णी गती। इदाणि मुत्ताणुगमे सुत्तं उच्चारेयच्च, अक्खलियं जहा अणुओगदारे, तं च सुत्तं इमं-'णिक्खममादाय० ॥४६॥ वृत्तं, 'क्रम पादविक्षेपे' धातु अस्य धातोः निसपूर्वस्य 'समानकर्तकयोः पूर्वकाले' इति (पा. ३.४-२१) क्वाप्रत्ययः, क्वाकारादाकारमपकृष्य ककाराविति लोपः 'प्रार्धधातुकस्येवलादे'रिति (पा. ७.२-३५) इडागमः, निसः सकारस्य 'इदुदुपधस्य चाप्रत्ययस्येति' (पा. ८-४-४१)ट्रिी सकारस्य षकारः, परगमनं निष्क्रम, वा 'कुगतिप्रादय' इति (पा. २-२-१८) समासः, मुलुक समासे नअपूर्वो क्या ल्यपिति ल्यप्प्रत्ययः, सुषलुक आदेशः, निमित्ताभावे नैमिचिकस्याप्यभावः इडादीनामभावः, पकारलकारयोर्लोपः, परगमन, निष्क्रम्प,४ ॥३३७|| तीर्थकरगणधराजया निष्क्रम्य सर्वसंगपरित्यागं कृत्वेत्यर्थः, अथवा निष्क्रम्य-आदाय, 'बुद्धवयणं' बुद्धाः-तीर्थकराः तेषांला वचनमादाय गृहीत्वेत्यर्थः, निक्खम्म नाम गिहाओ गिहत्थभावाओ वा दुपदादीणि य चहऊण, णिकखमिज्जा, 'शा अवबोधन | धातुः, अस्य धातोः आपूर्वस्य 'इगुपधज्ञाप्रीकिर क इति' (पा. ३-१-१३५) का प्रत्ययः, ककारादकारमपकृप्य ककारः किति | % देषम अनुक्रम [१८044402] [342]

Loading...

Page Navigation
1 ... 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387