SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक - मूलसूत्र-३ (नियुक्ति:+|भाष्य+चूर्णि:) अध्ययनं [१०], उद्देशक [-1, मूलं [५...] / गाथा: [४६१-४८१/४८५-५०५], नियुक्ति: [३२९-३५८/३२८-३५८], भाष्यं [६२...] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] “दशवैकालिक नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रस्त [pan]] गारवा IPer ४४४ आदश-18|जो भिक्खू गुणरहिओ ठाऊण भिक्वं हिंदद सो भिक्खू न भवत्ति, कई 1, जहा एगेण वश्रेण जुतीमुवन असइ सेसेसु विसघा-I दिक्षा वादिगुणवित्थरेसु(न)मवयं भवद । किंच, कह सो भिक्ख भविस्सति? जो इमेहि कारणेहि बटर' तंजहा-'उठ्ठिकई॥३५९।।1।। गाहा, जो उहिट्ठकढं भुजइ, पुढधिमादीणि य भूताणि पमद्दमाणो य घरं कुब्बइ, पञ्चक्खं जलगए-पूयरगादीए जीवे जो पिबति, कहं सो भिक्खू भविस्सइत्ति ?, उपसंहारो भणिओ । इदाणि निगमणं भण्णा-'तम्हा जे अजायणे.' ॥ ३६० ॥ गाथा, तम्हा अगुणजुत्तो भिक्खू न भवइ, जे एयमि दसमज्झयणे मूलगुणा भिक्खुस्स भणिया तेहि समण्णिओ भिक्खू भवति, तहा ॥३३७।। उत्तरगुणेहि-पिंडपिसोधीपडिमाभिम्गहमाईहिं सो मिक्खू भावियतरो भवइत्ति, नामनिष्फण्णी गती। इदाणि मुत्ताणुगमे सुत्तं उच्चारेयच्च, अक्खलियं जहा अणुओगदारे, तं च सुत्तं इमं-'णिक्खममादाय० ॥४६॥ वृत्तं, 'क्रम पादविक्षेपे' धातु अस्य धातोः निसपूर्वस्य 'समानकर्तकयोः पूर्वकाले' इति (पा. ३.४-२१) क्वाप्रत्ययः, क्वाकारादाकारमपकृष्य ककाराविति लोपः 'प्रार्धधातुकस्येवलादे'रिति (पा. ७.२-३५) इडागमः, निसः सकारस्य 'इदुदुपधस्य चाप्रत्ययस्येति' (पा. ८-४-४१)ट्रिी सकारस्य षकारः, परगमनं निष्क्रम, वा 'कुगतिप्रादय' इति (पा. २-२-१८) समासः, मुलुक समासे नअपूर्वो क्या ल्यपिति ल्यप्प्रत्ययः, सुषलुक आदेशः, निमित्ताभावे नैमिचिकस्याप्यभावः इडादीनामभावः, पकारलकारयोर्लोपः, परगमन, निष्क्रम्प,४ ॥३३७|| तीर्थकरगणधराजया निष्क्रम्य सर्वसंगपरित्यागं कृत्वेत्यर्थः, अथवा निष्क्रम्य-आदाय, 'बुद्धवयणं' बुद्धाः-तीर्थकराः तेषांला वचनमादाय गृहीत्वेत्यर्थः, निक्खम्म नाम गिहाओ गिहत्थभावाओ वा दुपदादीणि य चहऊण, णिकखमिज्जा, 'शा अवबोधन | धातुः, अस्य धातोः आपूर्वस्य 'इगुपधज्ञाप्रीकिर क इति' (पा. ३-१-१३५) का प्रत्ययः, ककारादकारमपकृप्य ककारः किति | % देषम अनुक्रम [१८044402] [342]
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy