SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक - मूलसूत्र-३ (नियुक्ति:+|भाष्य+चूर्णि:) अध्ययनं [१०], उद्देशक -1, मूलं [५...] / गाथा: [४६१-४८१/४८५-५०५], नियुक्ति : [३२९-३५८/३२८-३५८], भाष्यं [६२...] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] “दशवैकालिक नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्रांक सान्तिः गाथा ||४६१ ४८१|| श्रीदश-18| लोपः 'आतो लोप इटि च किति चेति' (पा. ३-४-६४) आकारलोपः परगमनं आज्ञा इति स्थिते स्त्रीविवक्षायां 'अजायतष्टापू' विषयवकालिक द्रा इति (पा. ४.१-४ ) टाप् प्रत्ययः अनुबन्धलोपः 'अकः सवर्णे दीर्घः (पा०६-१-१०१) परगमने आज्ञा इति स्थिते ' कर्तृ करणयोस्तृतीयेति' (पा०२-३.१८) तृतीया, तस्या एकवचनमुपादीयते टा, टाकारादाकारमपकृष्य टकारस्य लोपः, 'आडि चाप १] इति (पा०७-३-१०५) आकारस्य इकारो भवति आङि परतः, 'एचोऽयवायाव' इति (पा०६-१-१८) अय आदेश:, परगमनं मिक्षु अन आज्ञया, आणा वा आणत्ति नाम उववायोति वा उवदेसोत्तिवा आगमोति वा एगढ़ा, तित्थगराणाए णिक्खमिऊण, 'बुध अवगमने।। ॥३३८।। धाता तक्तवतू निष्ठति' (पा०१-१-२६) क्तप्रत्ययः, ककार: किङति लोपः इद् च प्राप्तः 'एकाच उपदेशेऽनुदाचादिति' प्रारपा०७-२-१०) प्रतिषेधः, गुणः प्राप्तः किवाद प्रतिषेधः 'झपस्तथोझैध' इति (पा०८-२-४) तकारस्य धकारः, 'झलो। शिशोऽन्तस्पेति' इति (पा०८-२-३७) जस्त्वेन धकारस्य दकारा, परगमन, बुद्ध, बुद्धानां वचनं बुद्धवचनं तस्मिन बुद्धवचने नित्यं, चित्तसमाहितात्मा भवेत् सर्वकालं द्वादशाङ्गे गणिपिटके चित्र पसिद्धं तं सम्मं आहितं जस्स सो चित्तसमाहिओ, | समाधितं नाम आरुहितं, जहा समाहित भार देवदचो आरुहेति, समाहितं घडं गेण्हइ, सोभणेण पगारेणेति वुत्तं भवति, आह-16 कहमसमाहियचित्तो भवति ?, आयरिजो आह-विसयाभिलासातो, ते च वितया सद्दाती, तेमुवि डंडणागयभूतो इत्यिअहिला-IN सोत्तिकाऊण तनिवारणस्थमिदमुच्यते-'इत्थीण वसंन आवि गच्छे'त्ति, 'थै स्त्यै शब्दसंघातयोः धातु, 'धात्वादेः18 दापासः' इति (पा०४-१-६४ ) पकारस्य सभावे 'स्त्रायतेमुटू' इति (३-६-१६६) टू डकारानेफमपकृष्य डकार 'डिति || रेरिति' (पा०४-६-१४१) भालोपः, डिति स्यात् भस्यापि, अनुबन्धलोपः, [ण सामानि लोपः] 'लोपो थ्योर्वली-11 दीप अनुक्रम [४८५५०५] SAGARMERCCES [[343]
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy